SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीकाद्वि०वक्षस्कार सू. ४७ भगवतः निर्वाणानन्तरमीशानदेवकृत्यनिरूपणम्४१३ छाया-आलगितमालामुकुटो नवहैमचारुचित्रचञ्चलकुण्डलविलिख्यमानगल्लो महर्द्धिको महाधुतिको महाबलो महायशाः महानुभावो महासौख्यो भास्वरशरीरः प्रलम्बवनमालाधरः ईशानकल्पे इशानावतंसके विमाने सुधर्मायां सभायाम् ईशाने सिंहासने, स खलु अष्टाविशतेः विमानावासशतसाहस्रीणाम् अशीतः सामानिकसाहस्रीणां त्रयस्त्रिंशतस्त्रायस्त्रिंशकानां चतसृणाम् अशीतीनाम् आत्मरक्षकदेवसाहस्रीणाम् अन्येषां च इशानकल्पवासिनां देवानां देवोनां च आधिपत्यं पौरपत्यं स्वामित्वं भर्तृत्वं महत्तरकत्वं आज्ञेश्वरसेनापत्यं कारयन् पालयन् महता अहतनाट्यगीतवाद्यतन्त्रीतलतालत्रुटितघनमृदङ्गपटुप्रवादितरवेण-इति संग्राह्यम् । तत्र-आलगितमालमुकुटः-आलगितौ-स्वस्वोचितस्थाने धृतौ मालामुकुटौ-मालाकिरीटश्च येन स तथाभूतः पुनः नवहैमचारुचित्रचञ्चलकुण्डलविलिख्यमानगल्ल:-नवेनूतने हैम-स्वर्णमये चारुणी-मनोहरे चित्रे-अद्भुते चञ्चले-कायव्यापारवशात् कम्पमाने ये कुण्डले-कुण्डलद्धयं, ताभ्यां विलिख्यमानः-घृष्यमाणो गल्ल:-कपोलो यस्य स तथाभूतः पुन:-महद्धिकः महती-विशाला ऋद्धिः विमानादिसमृद्धिर्यस्य स तथा-सातिशयविमानादिसमृद्धियुक्त इत्यर्थः, तथा-महाद्यतिकः-महती द्युतिः-शरीराभरणादिसम्बन्धिमहादीप्तिसमन्वित इत्यर्थः, महाबल:-महत्-सातिशय बल शारीरं सामथै यस्य ईसाणकप्पवासीणं देवाणं देवीण य आहेवच्चं पोरेवच्चं सामित्तं भट्टित्तं महत्तरगत्तं आणाईसर सेणावच्चं कारेमाणे पालेमाणे महया हय णगीयवाइयतंतीतलतालतुडियघणमुइंगपडुप्पवाइयरवेण" इस पाठ का ग्रहण हुआ है इसका भाव इस प्रकार से है-माला और मुकुट जो कि यथोचित स्थान धारण किये गये थे वे बडे ही इसके सुहावने प्रतीत होते हैं इसने जो कुण्डलकानों में पहिने हुए थे वे नवीन थे, सोने के बने हुए थे, मन को हरण करने वाले थे, बडे अनोखे थे और शरीर के ब्यापार के वश से चञ्चल होते रहते थे, इसलिये उसके दोनों कपोल इसके द्वारा घृष्यमाण होते रहते थे। इसकी विमानादिरूप समृद्धि अल्प नहीं थी-किन्तु महतोबड़ी थी, इसलिये यह सातिशय विमानादि समृद्धिवाला यहां प्रकट किया गया है। इसके शरीर की और शरीर के ऊपर धोरण किये गये आभरणादिकों की युति विशिष्ट प्रभा संपन्न थी। इसका शारीरिक सामर्थ्य सातिशय था अर्थात् पर्वत आदि को ऊखाड देने में इसे जग कम्पवासीण देवाणं देवीण य आहेवच्च पोरेवच्चं सामितं भाट्टित महत्तरगत्तं आणाई. सरसेणाबच्चं कारेमाणे पालेमाणे महयाहयणगीयवाइयतंतीतलतालतुडिय धण मुइंग पडुप्पवाइयरवेण" या 48 अणु ४२वामां मावस छे. मा पाइने माया प्रभारी छયથા સ્થાને ધારણ કરવામાં આવેલાં માળા અને મુકુટ ખૂબ જ સુંદર લાગતાં હતાં. એણે જે નવીન કુંડલે કાનમાં ધારણ કરેલાં હતાં, તે નવા હતા અને તે કુંડલે સુવર્ણના હતાં. મનહર હતાં. અદ્દભુત હતાં અને શરીરના હલન-ચલનથી હાલતા હતાં. એથી તેના બને કપિલે તેનાથી ઘર્ષિત થતા હતા. એની વિમાનાદિ રૂપ સમૃદ્ધિ અ૫ નહતી પણ પુષ્કળ પ્રમાણમાં હતી. એથી જ એમને અહી સાતિશય વિંમાનાદિ સમૃદ્ધવાન તરીકે પ્રકટ કર વામાં આવેલ છે. એના શરીરની અને શરીર પર ધારણ કરવામાં આવેલા આભણાદિકાની ધતિ વિશિષ્ટ પ્રભા સંપન્ન હતી. એનું શારીરિક સામર્થ્ય સાતિશય હતું, એટલે કે પવત Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy