SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ मकाशिका टोका द्वि. वक्षस्कार सू. ४६ भगवतः निर्वाणानन्तरदेवकृत्यनिरूपणम् ४०७ द्वीपे भरते वर्षे ऋषभोऽर्हन् कौशलिकः 'त' तदेतत् 'तीय पच्चुप्पण्णमणागयाणं' अतीतप्रत्युत्पन्नानागतानाम् भूतवर्तमानम विष्यत्कालजातानां 'सकाणं देविंदाणं देवराईणं तित्थगराणं परिनिव्वाणमहिमं शक्राणां देवेन्द्राणां देवराजानां तीर्थकराणां परिनिर्वाणमहिमानं-तीर्थकरसम्बन्धिपरिनिर्वाणमहोत्सवं 'करित्तए' कत्तं 'जीयमेयं' जीतं-जीतव्यवहारो वर्तते, 'तं' तत्-तस्माद् हेतोः अहंपि भगवओ तित्थगरस्स परिणिव्वाणमहिमं करोमि तद् गच्छामि खलु अहमपि भगवतस्तीर्थकरस्य परिनिर्वाण महिमान करोमि 'त्तिक?' इति कृत्वा इत्युक्त्वा 'वंदइ' वन्दतेस्तौति ‘णमंसइ' नमस्यति-प्रणमति 'वंदित्ता णमंसित्ता' वन्दित्वा नमस्यित्वा 'चउरासीए सामाणिय साहस्सोहि' चतुरशीत्या सामानिकसाहस्रीभिः चतुरशीति सहस्रसंख्यकैः सामानिकदेवः, 'तायत्तीसाए' त्रय स्त्रिंशतात्रयस्त्रिंशत्संख्यकैः ‘तायत्तीसएहिं' त्रायस्त्रिंशकैः गुरुस्थानीयैर्देवैः, 'चउहि' चतुभि: चतुस्संख्यकैः ‘लोगपालेहि' लोकपालैः सोमयम-वरुणकुबेरसंज्ञकै लोकपालैः. 'जाव' यावत्-यावत्पदेन–'अट्टहिं अग्गमहिसीहिं सपरिवाराहि तिहि परिसाहिं सत्तहि संतापों से रहित हो गये हैं इसलिये वे समन्तात् शीतलीभूत बन गये है, "तं जीयमेयं तीयपडुप्पण्ण मणागयाणं सक्काणं देविंदाणं देवराईणं तित्थगराणं परिनिव्वाणमहिमं करित्तए" अतः समस्त अतीत, वर्तमान एवं भविष्यत्काल संबंधी इन्द्रो का यह जीत-व्यवहार है कि वे तीर्थकर प्रभु के निर्वाणगमन महोत्सव को करें, "तं गच्छामि गं अर्हपि भगवो तित्थगरस्स परिनिव्वाणमहिम करित्तए" इसलिये में भी भगवान् तीर्थंकर ऋषभदेव के निर्वाणगमनोत्सव करने के लिये जाता ई "तं गच्छामि णं अहंपि भगवओ तित्थगरस्स-परिनिबाणमहिमं करेमित्ति कटु वंदइ णमसइ, वंदित्ता णमंसित्ता चउरासीए सामाणिय साहस्मीहिं तायत्तीसाए तायत्तीसएहिं, चउहि लोगपालेहिं जाव चउहिं च उरासीईहिं आयरक्खदेवसाहस्सीहिं अण्णेहि य बहूहिं सोहम्मकप्पवासोहिं वेमाणिएहिं देवेहिं देवीहि य सद्धिं संपरिबुडे ताए उक्किट्ठाए जाव तिरियमसंखेज्जाणं दीबसमुद्दाणं मझमझेणं जेणेव अट्ठावयपव्वए जेणेव भगवओ तित्थयरस्स सरीरए तेणेव उवागच्छइ, उवाમાં કૌશલિક ઋષભ અહત પરિનિવૃત્ત થયા છે-કર્મકૃત સકલ સંતાપથી રહિત થઈ ગયા छ. मेथी तभा समन्तात् शीतलीभूत मानी गया छे. 'तं जोयमेयं तीयपडुप्पन्नमणागयाण सक्काण देविदाणं देवरायाण परिणिधाणमहिम करित्तए' तथा सघा अतीत, मनात અને વર્તમાન કાલ સંબંધી ઈદ્રોને આ જીત વ્યવહાર છે કે–તેઓ તીર્થંકર પ્રભુને નિર્વાણ समान महोत्सववे. 'तं गच्छामि णं अह पि भगवओ तित्थगरस्स परिणिव्याणमहिम करित्तए' तथाई ५ सगवान् तीथ ४२ *षमा निर्वाण मास ४२वा 15 'तं गच्छामि ण अहंपि भगवओ तित्थगास्स परिणिवाण महिमं करेमित्ति कटु वंदइ णमंसह वंदित्ता णमंसित्ता चउरासोए सामाणिव साहस्सीपही तायत्तीसाए तायत्तीसऐहिं चाहि लोगपालेहिं जाव चउहि चउरासोइहिं आयरन देवसाहस्तीही अण्णेहिय बहुहिं सोहम्म कप्पवासीहिं वेमाणिपहिं देवेहिं देविहिय सद्धिं संपरिखुडे ताए उक्किट्ठाए जाव तिरियमसंखेज्जाण दीवसमुदाण मज्झ मज्झेणं जेणेव अहावयपव्वर जेणेव भगवओ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy