SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तसूत्रे अणीएहिं छाया-अष्टभिरग्रमहिषीभिः सपरिवाराभिः, तिसृभिः परिबद्भिः सप्तभिरनीः इति संग्राह्यम्, तत्र-अष्टभिः अग्रमहिषीभिः पद्मा १, शिवा २ शची ३ अत: ४अमला ५ असरा ६ नवमिका ७ रोहिणी ८ इत्यष्टसंख्याभिरग्रममहिषीभिः कीदृशीभिराभिः इत्याह-सपरिवाराभिः षोडशसहस्र-षोडश-परिवार सहिताभिरिति, तथा तिमृभिः परिषद्भिः बाह्यमध्याभ्यन्तररूपाभिस्त्रिसंख्याभिः परिषद्भिः, तथा सप्तभिः अनी का हयगजरथ मुभट-वृषभ गन्धर्व नाटयरूपैः सप्तभिः सैन्यैः तथा सप्तभिः अनीकाधिपतिभिः, तथा 'चउहि चउरासोहि आयरक्ख देवसाहस्सीहि' चतसृभिः चतुरशोतिभिः आत्मरक्षकदेवसाहस्रीभिः चतसृषु दिक्षु प्रत्येकस्यां दिशि वर्तमानैः चतुरशीतिसहस्रैः चतुरशीति सहस्रात्मरक्षक देवैः, तथा-'अण्णेहि य बहि सोहम्मकप्पवासीहिं वेमाणिएहिं देवेहिं देवीहि य सद्धिं संपरिखुडे' अन्यैश्च बहुभिः सौधर्मकल्पवासिभिः वैमानिकदेवैः, ताहशीभिर्देवीभिश्च साई संपरिवृतः-संपरिवेष्टितः ‘ताए' तया=देव सम्बन्धिन्या 'उक्कि टाएं' उत्कृष्टया-प्रशस्तविहायोगतिषु श्रेष्ठया, जाव' यावत्-यावत्पदेन-'तुरियाए चलाए चंडाए जवणाए उद्धृयाए सिग्याए देवगईए वीईवयमाणे' छाया-त्वरितया चपलया चण्डया जवनया उद्धृतया शिघ्रया दिव्यया देवगत्या व्यतिव्रजन व्यतिव्रजन्' इति संग्राह्यम् । तत्र-त्वरितया मनोजन्यौत्सुक्यवशात् चपलया-कायव्यापारचापल्यात् चण्डया तीव्रया श्रमजनितग्लान्यभावात् जवनया अत्युत्कृष्टगतिमत्वात् उद्धृतया उत्कृ टया-वायुगतेरिवोकटत्वात् , शीघ्रया=निरवच्छिन्नशीघ्रत्वगुणयोगात् एतादृश्या दिव्यया-देवजनोचितया देवगत्या देवसम्बन्धिन्या गत्या करणभूगाया व्यत्तिनजन् व्यत्तिगच्छित्ता विमणे निराणंदे अंसुपुण्णणयणे तित्थयर सरीरयं तिक्खुत्तो आयाहिणं पयाहिणं करेइ, करित्ता पचासण्णे णाइदूरे सुस्सूसमाणे जाव पज्जुवासइ" इस प्रकार कहकर उस शक्रने वन्दना की, नमस्कार किया, वंदना नमस्कार करके अपने ८४ हजार सामानिक देवों के साथ ३३ त्रायस्त्रिंशक देवों के साथ वावत्-सपरिवार आठ अपनी पट्टरानियों के साथ प्रत्येक-दिशा के ८४-८४ हजार आत्मरक्षक देवों के साथ और इसी तरढ से और भी दूसरे सौधर्मकल्पवासो देव देवियों के साथ शक अपनी उत्कृष्ट प्रशस्त विहायोगति में भी श्रेष्ठ दिव्य देवगति से चलता २ तिर्यग् असंख्यात द्वीप समुद्रों के ठीक मध्यभाग से होता हुआ जहां अष्टापद पर्वत था तित्थधरस्ल सरीरप तेणेव उवागच्छइ उवागच्छित्ता विमणे निरानन्दे अंसुपुण्णणयणे तित्थयरसरीरयं त्तिक्खुत्तो आयाहिण पयाहिण करेइ, करित्ता णच्चासण्णे णाइदूरे सुस्सू. समाणे जांव पज्जुवासई' २५ प्रमाणे होने से श प्रभुने वनारी नभ४२ ४ा વંદના નમસ્કાર કરીને પોતાના ૮૪ હજા૨ સામાનિક દુર્વાની સાથે ૩૩ ત્રાયઅિંરાક દેવની સાથે યાવત્ સપરિવાર આઠ પિતાની પટ્ટરાણી સાથે દરેક દિશાના ૮૪ હજાર ૮૪ હજાર આત્મ રક્ષક દેવેની સાથે અને આ પ્રમાણે બીજા પણ સૌધર્મ કહ૫વાસી દેવ-દેવિયેની સાથે તે શકે પોતાની ઉત્કૃષ્ટ પ્રશસ્ત ષિડાયેગતિમાં પણ શ્રેષ્ઠ દિવ્ય એવી દેવગતિથી ચાલતે ચાહતે તિર્ય– અસંખ્યાત કાપ સમુદ્રોની બરાબર મધ્યભાગમાં થઈને જ્યાં અષ્ટાપદ પર્વત Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy