SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ ३७६ जम्बूद्वीपप्रज्ञप्तिसूत्रे तालनगराद् बहिःस्थिते 'सगडमुहंसि उज्जाणंसि णिग्गोहबरपायवस्स' शकटमुखे उद्याने न्यग्रोधवरपादपस्य वटवृक्षस्य 'अहे' अधः अधोभागे 'झाणंतरियाए' ध्यानान्तरिकायाम् अन्तरस्य विच्छेदस्य करणम् अन्तरिका, अथवा अन्तरमेव आन्तयं तस्य स्त्रीत्व विवक्षायाम् आन्तरी, सैव आन्तरिका, ध्यानस्य आन्तरिका ध्यानान्तरिका पृथक्त्ववितर्क सविचारम् १, एकत्ववितर्कमविचारम् २, सूक्ष्मक्रियमप्रतिपाति ३, व्युच्छिन्नक्रियानिवृत्ति ४, इति चतुश्चरणात्मकस्य शुक्लध्यानस्य आधचरणद्वयध्यानानन्तरं चरमचरणद्वयस्य या अप्राप्तिःसा ध्यानान्तरिका, योगनिरोधरूपस्य तृतीयचतुर्थचरणध्यानस्य चतुदशगुणस्थानवर्तिनि केवलिनि संभवात्तदानीं तस्य भगवतस्तदप्राप्तिर्बोध्या, एवं भूता या ध्यानान्तरिका तस्यां 'वट्टमाणस्स' वत्तेमानस्य, 'फग्गुणवहुलस्स' फाल्गुनबहुलस्य फाल्गुनकृष्णपक्षस्य 'एक्कारसीए' एकादश्याम् एकादशी तिथौ 'पुव्वण्हकालसमए' पूर्वाह्नकालसमये अह्नः पूर्वी भागः पूर्वाह्नः, तद्रूपो यः कालसमयस्तस्मिन्, 'अपाणएणं अपानकेन निर्जलेन 'अट्ठमेणं भत्तेणं' अष्टमेन भक्तेन युक्तस्येति गम्यं तथा 'उत्तरा साढाणक्खत्तण' उत्तराषाढानक्षत्रे चन्द्रेण सह 'जोगमुवागएणं' योगम् उपागते प्राप्ते सति, अणुत्तरेणं' अनुत्तरेण क्षपकश्रेणि समारूढत्वेन केवलसामीप्यतः परमविशुद्धिप्रप्तत्वेन का समय समाप्त हो चुका "पुरिमतालस्स नयरस्स बहिया सगडमुहंसि उज्जाणंसि णिग्गेहवरपाय बस्स अहे झाणंतरियाए वट्टमाणस्स" तब पुरिमताल नगरके बाहर के शकट मुख नामके उद्यान में न्यग्रोध वृक्ष के नीचे ध्यानान्तरिका में विराजमान-पृथक्त्ववितर्क सविचार १, एकत्त्ववितर्क - विचार २, सुक्ष्मक्रिया अप्रतिपाति ३ और व्युच्छिन्नक्रियानिवृत्ति ४ भेदवाले शुक्लध्यान के आदि के दो भेदों के अनन्तर अन्त के दो भेदों की अप्राप्ति का नाम ध्यानान्तरिका है क्योंकि इनकी प्राप्ति चौदहवें गुणस्थानवर्ती केवली को होती हैं, भगवान् के उस काल में इनकी अप्राप्ति थी, ऐसी इस ध्यानान्तरिका में स्थित “फग्गुण बहुलस्स इक्कारसीए पुवण्हकालसमए अमेणं भतेणं अपाणएणं" फाल्गुन कृष्ण पक्ष की एकादशी के दिन पूर्वाह्न काल के समय में अष्टम भक्त से जब प्रभु युक्त थे "उत्तरासाढा णक्खत्तेणं जोगमुवागएण" तब चन्द्र के साथ उत्तराषाढा नक्षत्र के योग में "अणुत्तरेणं णाणेणं जाव चरित्तेणं" अनुत्तरज्ञान से क्षपक श्रेणि पर मारूढ़ हुए जीव णिग्गोहवरपायवस्स अहे झाणतरियाप वट्टमाणस्स' रिमतात नभनी महार शट મુખ નામના ઉદ્યાનમાં ન્યગ્રોધ વૃક્ષની નીચે ધ્યાનાન્તરિકામાં વિરાજમાન થઈ ગયા. ૧ પૃથકવિતર્ક સવિચાર, ૨ એકત્વરિતક અવિચાર, ૩ સૂમક્રિયા અપ્રતિપાતિ. ૪ વ્યછિન ક્રિયા નિવૃત્તિ એ રીતે ચાર પ્રકારના ભેદવાળા શંકલધ્યાનના પહેલાના બે ભે નો પછી અન્તના બે ભેદની અપ્રાપ્તિનું નામ યાનાન્તરિકા છે. કેમકે–તેની પ્રાપ્તિ ચૌદમાં ગુણસ્થાનમાં રહેલા કેવલીને જ થાય છે. ભગવાનને તે કાળે એની અપ્રાપ્તિ હતી. मेथी व ध्यानान्तभित २९ गवान् 'फग्गुणबहुलस्स इक्कारसीए पुव्वण्हकालसमए अहमण भत्तेणं अपाणएणं' शुन महीनान g५क्षनी शीना से पूर्वाहना अभयमा ममतथा युतsau त्यारे 'उत्तरासादा णक्खसेण जोगमुवागणं' यन्द्रनाथ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy