SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका द्वि. वक्षस्कार ४२ भगवतः केवलज्ञानोत्पत्तिवर्णनम् निरावरणे कसिणे पडिपुण्णे केवलवरनाणदंसणे समुप्पण्णे जिणे जाए के वली सव्वन्नू सबदरिंसी स णेरइयतिरियनरामरस्स लौगस्स पज्जवे जाणइ पासइ, तं जहा आगई गई ठिई चवणं उववायं भुत्तं कडं पडिसेवियं आवीकम्मं रहो कम्मं तं कालं मणवयकाए जोगे एवमादी जीवाणवि सब्बभावे अजीवाणवि सव्वभावे मोक्खमग्गस्स विसुद्धतराए भावे जाणमाणे पासमाणे एस खलु मोक्खे मग्गे मम अण्णेसि च जीवाणं हियसुहणिस्सेयसकरे सव्वदुक्खविमोक्ख परमसुहसमाणे भविस्सइ ॥सू० ४२॥ . छाया-तस्या स्खलु भगवत एतेन विहारेण विहरमाणस्य एकस्मिन् वर्षसहने व्यतिक्रान्ते सति पुरिमतालस्य नगरस्य बहिः शकटमुखे उद्याने न्यग्रोधपादपस्याधोध्यानान्तरिकायां वर्तमानस्य फाल्गुनबहुलस्य एकादश्यां पूर्वाहकालसमये अष्टमेन भक्तेन अपानकेन उत्तराषाढानक्षत्रे योगमुपागते, अनुत्तरेण ज्ञानेन यावत् चारित्रेण, अनुत्तरेण तपसाबलेन वीर्येण आलयेन विहारेण भावनया क्षान्त्या गुप्त्या मुक्या तुष्टया आजवेण मार्दवेन लाघवेन सुचरितसोपचितफलनिर्वाणमार्गेण आत्मानं भावयतोऽनन्तम् अनुत्तरं निा . घातं निसवरणं कृत्स्नं प्रतिपूर्ण केवलवरक्षानदर्शन समुत्पन्नम्, जिनो जातः केवली सर्वक्षः सर्वदर्शी स नैरयिकतिर्यनरामस्य लोकस्य पर्यवान् जानाति पश्यति, तद्यथा-आगति गति स्थति व्यवनम् उपपातं भुक्तं कृतं प्रतिसेवितं आविष्कर्म रहः कर्म, तस्मिन् तस्मिन् काले मनोवाकायान् योगान् एवमादीन् जीवानामपि सर्वभावान् अजीवानामपि सर्वभावान् मोक्षमार्गस्य विशुद्धतरकान् भावान् जानन् पश्यन् , एष स्खलु मोक्षमार्गों ममान्येषां च जीवानां हितसुखनिःश्रेयसकरः सर्वदुःखविमोक्षणः परमसुखसमोपन्नो भविष्यति ॥सू० ४२॥ ___टीका-'तस्सणं' इत्यादि । 'सस्सणं' तस्य-ऋषभस्य खलु 'भगवंतस्स' भगवतः एएणं' एतेन-अनन्तरोक्तेन 'विहारेणं' विहारेण 'विहरमाणस्स' विहरमाणस्य-विचरतः 'एगे वाससहस्से' एकस्मिन् वर्षसहस्रे 'विइक्कंते' व्यतिक्रान्ते सति एक सहस्त्रवर्षेषु व्यतीतेषु 'समाणे' सत्सु 'पुरिमतालस्स नयरस्स बहिया' पुरिमतालस्य नगरस्य बहिः पुरिम "तस्स णं भगवंतस्स एएणं विहारेणं विहरमाणस्स" इत्यादि । टोकार्थ-"तस्स णं भगवंतस्स एएणं विहारेणं विहरमाणस्स एगे वाससहस्से विइक्कते समाणे" इस तरह की परिणति में एकतान होकर विहार करते करते जब प्रभु का एक हजार वर्ष 'तस्स णं भगवंतस्स एएणं विहारेणं' त्यादि टी -'तस्स ण भगवंतस्स एपण विहारेण विहरमाणस्स एगे वाससहस्मे विड क्कंते समाणे' मा ततनी परिपतीमा तान थन विहार ४२i ४२di प्रभुने न्यारे मे ॥२ ५२॥ या त्यारे 'पुरिमतालस्स नयरस्स बहिया सगडमुहंसि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy