SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्राप्तिस्त्रे नियुक्तानां, 'भोगाणं' भोगानां गुरुत्वेन व्यवस्थापितानां, 'राइनाणं' राजन्यानां वयस्यत्वेन स्वीकृतानां 'खत्तियाणं' क्षत्रियाणां प्रजानां रक्षणार्थ नियुक्तानां 'चउहिं सहस्सेहि सद्धिं एगं देवदृसं' चतुर्भिः सहस्रः सह एकं देवदृष्यं दिव्यं वस्त्रम् 'आदाय' आदायगृहीत्वा-परिधायेत्यर्थः, "मुंडे भवित्ता अगाराओ' मुण्डो भूत्वा अगारात अगारं-गृह परित्यज्य, 'अणगारियं' अनगारिताम्-अगारं गृहं, तदस्यास्तीति अगारी-गृहस्थः, न अगारी अनगारी साधुः, तस्य भावस्तत्ता-साधुत्वं, 'पव्ववईए' प्रवजित: प्राप्तः, इति । एतावता भगवान् ऋषभदेवः इन्द्रप्रदत्तसदोरकमुखवस्त्रिकादि धौंपकरणानि गृहीत्वा स्वयं दीक्षितोऽभूत, तदसुसारिणः अन्येऽपि सहस्रचतुष्टयशिष्या इन्द्रप्रदत्तसाधृपकरणादि ग्रहणपूर्वकं स्वयं दीक्षिताः अभवन्, ततश्च तैः सहस्त्रचतुष्टयशिष्यैः सह भगवान् ऋषभदेवः गृहस्थाश्रमं परित्यज्य अनगारितां प्राप्तवान् इति फलितम् ॥९०३९॥ ततो भगवानृषभो यदकरोत्तदाह__ मूलम्-उसमेणं अरहा कोसलिए संवच्छर साहियं चीवरधारी होत्था, तेण परं अचेलए । जप्पभिई च णं उसमे अरहा कोसलिए मुंडे भवित्ता अगाराओ अणगारियं पव्वइए तप्पमिइं च णं उसमे अरहा कोसलिए णिच्चं वोसट्ठकाए चियत्तदेहे जे केइ उवसग्गा उप्पज्जंति, तं जहा-दिव्या वा जाव पडिलोमा वा अणुलोमावा । तत्थ पडिलोमा वेत्तेण वा जाव कसेण वा कोए आउटेज्जा, अणुलोमा वंदेज्ज वा जाव पज्जुवासेज्ज वा ते सव्वे सम्मं सहइ जाव अहियासेइ । तएणं से भगवं समणे जाए ईरियासमिए जाव परिट्टावणासमिए मणसमिए वयसमिए कायसमिए भवित्ता अगाराओ अणगारियं पव्वइए" इस प्रकार प्रभु के लोच करने के बाद निर्जल दो उपवास किये; फिर उत्तराषाढानक्षत्र के साथ चन्द्र का योग होने पर अपने द्वारा आरक्षक रूप से नियुक्त किये गये उग्रों की, गुरुरूप से व्यवस्थापित किये गये भोगों की, मित्ररूप से स्वीकृत किये गये राजन्यों की और प्रजाजनों की रक्षा के लिये नियुक्त किये गये क्षत्रियों की चतुः सहस्रो के साथ एक देवदूष्य को ग्रहण कर मुण्डित होकर, गृह का परित्याग कर अनगारि अवस्थाको को धारणा किया ॥३९।। अगोराओ अणगारियं पब्बइए' मा प्रमाणे प्रभु दुयन र्या माह से याविहार वास। કર્યા પછી ઉત્તરાષાઢા નક્ષત્રની સાથે ચન્દ્રના ચોગ થયા ત્યારે પોતાના વડે આરક્ષક' રૂપમાં નિયુક્ત કરવામાં આવેલ ઉગ્રોની, ગુરુરૂપમાં વ્યવસ્થાપિત કરવામાં આવેલ ભેગોની, નિના રૂપમાં સ્વીકૃત કરવામાં આવેલ રાજની અને પ્રજા જનની રક્ષા માટે નિયુક્ત કરવામાં આવેલ ક્ષત્રિની ચતુન્સહસ્ત્રીની સાથે એક દેવદૂષ્યને સ્વીકારીને, મુંડિત થઈને, ઘરને પરિત્યાગ કરીને, અનગારિતા ધારણ કરી સૂત્ર ૩ાા Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy