SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका द्विवक्षस्कार सू. ३९ ऋषभस्वाणिनः त्रिजगज्जनपूजनीयताप्ररूपणम् ३५५ सृभिसृष्टिभिः शिरस्थकेशान् यावत् लुश्चति तावदिन्द्रोऽवशिष्यमाणामेकां मुष्टिं पवनान्दोलितां कनकावदातयोः प्रभुस्कन्धयोरुपरिलुठन्ती मारकतीं धुतिमाबिभ्रतीं परमरमणीयां वीक्ष्य परमानन्दरससमप्लाव्यमानहृदयः शिरसाऽञ्जलिं बद्ध्वा एवमवादीत् भगवन् ! इमां केशमुष्टिमेव रक्षतु भदन्तो मय्यनुगृह्येति । एवं शक्रेणोक्तो भगवान् तां केशमुष्टिं तथैव रक्षितवान् । महान्तो हि एकान्तभक्तिमतां प्रार्थनां चेद्विघटयन्तीति तेषां स्वभावसिद्धो उगवहारः। लुश्चितांश्च तान् केशान् शक्रो हंसचित्रचित्रते वस्त्रे निधाय, एवं लोचं 'करित्ता कृत्वा 'देविंदे देवराया भगवं सदोरयमुहपत्तिं रयहरणं, गोच्छगं, पडिग्गहं देवदूसं वत्थं पडिच्छइ' देवेन्द्रो देवराजः भगवते सदोरकमुखवस्त्रिकां, रजोहरण गोच्छकं, पात्रं देवदृष्यवस्त्रं च प्रयच्छति 'अपाणएणं' अपानकेन-निर्जलेन 'छ?णं भत्तेणं' षष्ठेन भक्तेनउपवासद्वयरूपेण युक्तः, 'आसाढाहि' आषाढाभिः उत्तराषाढाभिः 'णक्खत्तेणं' नक्षत्रेण सह 'जोगमुवागएणं' योगमुपागते चन्द्रे खलु 'उग्गाणं' उग्राणां स्वद्वारा आरक्षकत्वेन का लोच किया, तीन मुष्टियों से शिर के बालों का लोच किया, इतने में वाकी बची हुई एक मुष्टि को जो कि पवन के झोकों से हिल रही थी और कनक के जैसे अवदात प्रभु स्कन्धों के ऊपर लोट रही थी तथा देखने में जो मरकतमणि की जैसी कन्ति वाली थी. परमरमणीय देखकर आनन्दरस के प्रवाह से जिसका अन्तः कारण हिलोरे ले रहा है ऐसे इन्द्र ने दोनों हाथ जोड़कर प्रभु से ऐसी प्रार्थना की कि हे भगवन् इस केशमुष्टि को मेरे ऊपर अनुयह करके आप रहने दें इसे न उस्खाड़ें, प्रभुने इन्द्र की इस प्रार्थना से उस केशमुष्टि को वैसी वैसी रहने दी, जो महान् पुरुष हुआ करते हैं वे एकान्तभक्तिवाले पुरुषों की प्रार्थना को विहूनी नहीं करते हैं ऐसा उनका स्वभाव सिद्ध व्यवहार हुआ करता है, लुञ्चित हुए उन केशों को शकने हंसचित्र से विचित्र वस्त्र में रखकर क्षीरसागर में निक्षिप्त कर दिया, "करित्ता छटेणं भत्तेणं अपाणएणं आसाढाहिं णक्वत्तेण जोगमुवाएण उग्गाण भोगाणं राइन्नाणं खत्तियाण चउहिं सहस्सेहिं सद्धिं एगं देव दूसमादाय मुंडे છે કે ભગવાન રાષભ સ્વામીએ પ્રથમ એક મુષ્ટિ વડે મૂછ અને દાઢીના વાળનું લંચન કર્યું ત્રણ મુષ્ટિએ વડે માથાના વાળનું લંચન કર્યું. એના પછી બાકીની એક મુષ્ટિ કે જે પવનના ઝોકાથી હાલી રહી હતી. અને કનકના જેવા અવદાત પ્રભુના સ્કર્ધ પર આળોટી રહી હતી તેમજ જોવામાં જે મક્તમણિ સદશ કાંતિવાળી હતી, પરમરમણીય તે દશ્યને જઈને આનંદ રસના પ્રવાહમાં જેનું અન્તઃકરણ તરબળ થઈ રહ્યું છે એવા ઈન્દ્ર બને હાથ જોડીને પ્રભુને પ્રાર્થના કરી કે હે ભગવન્! મારા ઉપર અનુગ્રહ કરીને આ કેશ મુષ્ટિને આપ હવે રહેવા દો. હવે લંચન કરી નહિ. પ્રભુએ ઈન્દ્રની પ્રાર્થનાને સાંભળ કેશમુષ્ટિને તે પ્રમાણે જ રહેવા દીધી જે મહાન પુરુષો હોય છે તે એકાંત ભક્તિવાળા પુરુષોની પ્રાર્થનાને અવીકાર કરતા નથી. એ તેમને સ્વભાવ હોય છે. લુચિત થયેલા તે વાળને શકે હંસ ચિત્રથી ચિત્રિત થયેલા વસ્ત્રમાં મૂકીને ક્ષીર સાગરમાં નિક્ષિત ४श होया. 'करित्ता छठेणं भत्तेणं अपाणपणं आसाढाहिं णक्खत्तण जोगमुवागरण उग्गाणं भोगाणं राइन्नाथ खत्तियाण चउहिं सहस्सेहिं सद्धि पग देवदूसमादाय मुंडे भवित्ता Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy