SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टोका द्वि. वक्षस्कार ऋषभस्वामिनः दीक्षितानन्तरकर्तव्यनिरूपणम् ३५७ मणगुत्ने जाव गुत्तबंभयारी अकोहे जाव अलोहे संते पसंते उवसंते प. रिणिव्वुडे छिण्णसोए निरुवलेवे संखमिव णिरंजणे, जच्चकणगंव जायरूवे आदिरसपडिभागे इव पागडभावे, कुम्मो इव गुतिदिए, पुक्खरपत्तमिव निरुवलेवे गगणमिव निरालंबणे, अणिले इव णिरालए चंदो इव सोमदंसणे, सूरो इव तेयंसो, विहग इव अपडिबद्धगामी, सागरो इवे गं भीरे, मंदरो इब अकंपे पुढधीविव सवफासविसहे, जीवोविव अप्पडिहयगइत्ति ॥सू० ४०॥ छाया-ऋषभः खलु अर्हन् कौशलिकः संवत्सरं साधिकं चीवरधारी अभवत्, ततः परम् अचेलकः । यभृत्प्रति च खलु ऋषभः अर्हन कौशलको मुण्डो भूत्वा अगारात् अनगारितां प्रवजितः, तत्प्रभृति च खलु ऋषभोऽर्हन् कौशलिको नित्य व्युत्सृष्टकायः त्यक्तदेहो, ये केचित् उपसर्गाः उत्पद्यन्ते, तद्यथा दिव्या वा यावत् प्रतिलोमा वा अनुलोमा वा, तत्र प्रतिलोमा वेत्तेण वा यावत् कशेन वा काये आकुट्टयेत्, अनुलोमा वन्देत वा यावत् पयुपासीत वा, तान् सर्वान् सम्यक् सहते यावत् अध्यास्ते । ततः खलु स भगवान् श्रमणो जात ईर्यासमितो यावत् परिष्ठापनिका समितो मनः समितो वाकूसमितः कायसमितो मनो गुप्तो यावद् गुप्तब्रह्मचारी अक्रोधो यावत् अलोभः शान्तः प्रशान्तः उपशान्तः परिनिर्वृतः छिन्न स्रोता निरूपलेपः, शङ्खइव निरज्जनः, जात्यकनकमिव जातरूपः आदर्श प्रतिभागइव प्रकट भावः, कूर्म इव गुप्तेन्द्रियः, पुष्करपत्रमिव निरुपलेपा, गगनमिव निरालम्बनः अनल इव निरालयः चन्द्र इव सौम्यदर्शनः, सूर इस तेजस्वी, विहग इव अप्रतिबद्धगामी, सागर इव गम्भीरः मन्दर इव अकम्पः पृथिवीव सर्व स्पर्श विषहः, जीव इव अप्रति बद्धगति रिति ॥सू० ४०॥ 'उसमेणं' इत्यादि । टीका- 'उसमेणं अरहा कोसलिए संवच्छरं साहियं ऋषभः खलु अर्हन् कौशलिक: संवत्सरं साधिकं किंचिदधिकैक-संवत्सरं यावत् 'चीवरधारी' चीवरधारीवस्त्रधारी 'होत्था' अभवत्, 'तेण परं' ततः परम्-तदन्तरम् 'अचेलए':अचेलकोऽभवत् । 'जप्प दीक्षित हो जाने पर प्रभु ने जो किया उसका कथन इस सूत्र द्वारा सूत्रकार करते हैं-"उसभेणं अरहा कोसलिए संवच्छरं साहियं" इत्यादि । टीकार्थ-"उसमेणं अरहा कोसलिए संक्च्छरं साहियं चीवरधारी होत्था" उन कोशलिक ऋषभ अर्हन्त ने कुछ अधिक एक वर्ष तक वस्त्र धारण किया. "तेण परं अचेलए" इसके बाद वे દીક્ષા ગ્રહણ કર્યા પછી પ્રભુ એ જે કર્યું તેનું કથન સૂત્રકાર આ સૂત્ર વડે કરે છે– टी -'उसमेणं अरहा कोसलिए संवच्छरं साहियं चीवरधारी होत्था' ते औशविर अपना महत ४४ क्यारे मे४ वर्ष पर्यन्त वस्त्रधारी २घा. 'तेण पर अचेलए' ते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy