SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका - द्वि० वक्षस्कार सू. ३९ ऋषभस्वामिनः त्रिजगज्जनपूजनीयताप्ररूपणम् ३४७ दिवसस्य 'पच्छिमे भागे' पश्चिमे भागे उचार्द्ध भागे 'हिरण्णं' हिरण्यं = रजतम् अघटित सुवर्ण' वा 'चइत्ता' त्यक्त्वा परित्यज्य, सुवण्णं' सुवर्णम् = अघटितं घटितं वा सुवर्ण ' चइता ' त्यक्त्वा'कोसं 'कोशं=भाण्डागारं 'कोद्वागारं ' कोष्ठागारं = धान्यागारं च ' चइत्ता' त्यक्त्वा, 'बले' बलं=सैन्यं 'चइत्ता' त्यक्त्वा, 'वाहणं' वाहनम् = अश्वादिकं 'चइत्ता' त्यत्वा 'पुर' पुर = नगर' 'चइत्ता' त्यक्त्वा 'अंते उरं चइत्ता' अन्तः पुरं त्यक्त्वा, तथा 'विउल धणकणगरयणमणिमोत्तियसंखसिलप्पवालरत्तरयण संतसारसावइज्जं' विपुलधनकनकरत्नमणिमौक्तिकशङ्खशिलाप्रवालरक्तरत्नसत्सारस्वापतेयं - विपुलं = प्रचुर धनं- गवादिकं, कनकं- सुवर्ण, रत्नंकर्केतनादिकं, मणिः = सूर्यकान्तादिः, मौक्तिकानि - मुक्ताफलानि शङ्खाः दक्षिणावर्त्ताः, शिलाः = राजपट्टादिरूपाः, प्रवालानि = विद्रुमाणि, रक्तरत्नानि = पद्मरागाः, रत्नग्रहणेनैव पद्मरागस्यापि ग्रहणे सिद्धे पुनः रक्तरत्नग्रहणं तस्य प्राधान्यख्यापनार्थम् एषां द्वन्द्वः, एतद्रूपं यत् सत्सारस्वापतेयं सन् = विद्यमानः सारो यस्मिंस्तत् सत्सारं तादृशं यत् स्वापतेयं द्रव्यं तच्च 'चइत्ता' त्यच्चा, हिरण्यादिकं पूर्वोक्तं सर्वं ममत्वपरित्यागेन परित्य - ज्येति भावः, तथा 'विच्छडइत्ता' विच्छद्ये ममत्वाकरणेन दूरीकृत्य, 'बिगोवइत्ता' विगो - य - जुगुप्सितमेतद् हिरण्यादिकमिति विनिन्द्य, तथा 'दाइयाणं' दायिकानां दायादानां 'दायं परिभाएत्ता 'परिभाज्य एकैकशो वित्तोर्य, तदा याचकानामभावादत्र दायिकग्रहणम्, भाग में "इत्ता हिरणं" रजत - 'चांदो को छोड़कर " चइत्ता - सुवणं" सुवर्ण को छोड़कर "चहत्ता को कोट्ठागारं " कोश - भाण्डागार को छोड़कर, कोष्ठागार - धान्यभंडार को छोड़कर " चइत्ता बल" बलसैन्य को छोड़कर "चइत्ता वाहणं" अश्वादिक वाहनों को छोड़कर " चइत्ता पुरं" पुर-नगर छोड़कर " चइत्ता अंतेउरं" अन्तः पुर- रणवास को छोड़कर " चइत्ता विउल धणकणगरयणमणिमोत्तिय संखसिलापवालरत्तरयण संतसारसावइज्जं" प्रचुर गवादि रूप धन को छोड़कर, कनक - सुवर्ण को, कर्केतन आदि रत्नको, सूर्यकान्तादिरूप मणियों को मुक्ताफलो को शङ्खों को, राजपट्टादिरूप शिलाओं को, प्रवालों को, पद्मराग आदि रूप रक्त रत्नों को, इस प्रकार से सब सत्सारभूतद्रव्य को छोड़कर इन सबसे अपना ममत्वभाव हटाकर "विच्छडइत्ता" ये सब जुगुसित हैं इस प्रकार से इन्हें "विगोवइत्ता" निन्दनीय समझकर और उस समय याचक'चन्ता सुवणं' सेोनाने छोडीने 'चइत्ता कोस कोट्ठागारं ष लाएडागारने छोडीने भेटखेडे धान्य भंडारने छोडीने 'चइत्ता बलं' जब सैन्यने छोडीने 'चइत्ता वाहणं' अश्वाद्विवाहनाने छोडीने 'चहत्ता पुर" पुर-नगरने छोडीने 'चइत्ता अंतेउरं' अन्तःपुर-रवासने छोडीने 'चइत्ता विठलघणकणगरयणमणिमोत्तिय संख सिलापवालरत्तरयणसंतसारसावइज्जै' પ્રચુર ગવાદરૂપ ધનને ત્યજીને કનક-સુવર્ણ, કેતન વિગેરે રત્નોને સૂર્યકાન્તાદિ મણિને મુકતાળાને શખાને કનક-સેાનાને, રાજપટ્ટાદ્વિપ શિલાઓને, પ્રવાલાને, પ્રશ્નરાગ વિગેર રક્ત રત્નાને આ રીતે બધા જ સત્તાર રૂપ દ્રવ્યોને છેડીને એ બધાથી પેાતાનો મમત્વभाव हटावीने 'विच्छइहत्ता' भी धानुगुप्सित छे मे प्रभा तेभने 'विगोवइत्ता' निन्दनीय समने ते समये यायो। अलाव होवाथी 'दाय' दाइयाणं परिभापता' For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy