SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ -- - -- -- - - -- ३४६ जम्बूद्वीपप्रज्ञप्तिसूत्रे वहारः, अतश्चापि भगवता राजधर्मः प्रवर्तित इति । प्रकृतमनुसरामः-तथा 'उवदिसित्ता' उपदिश्य द्वासप्ततिं पुरुषस्य कलाः चतुष्पष्टिं महिलागुणान शिल्पशतानि च प्रजाभ्य उपदिश्य 'पुत्तसयं' पुत्रशतं भरत बाहुबलिप्रमुखान् पुत्रान् ‘रज्जसए' राज्यशते-कोसलातक्षशिलादिषु शतसंख्यकेषु 'राज्येषु 'अभिसिंचइ' अभिषिञ्चति, 'अभिसिंचित्ता' अभिषिच्य 'तेसीइपुचसयहस्साई' ज्येशीर्ति पूर्वशतसहस्राणि-विंशतिपूर्वलक्षाणि कुमारवासस्य त्रिषष्ठिं पूर्वलक्षाणि महाराजवासस्येति व्यशीतिलक्षपूर्वाणि 'महारायवासमज्झे वसई" महाराजवासमध्ये वसति । यद्यपि भगवतो महाराजवासस्त्र्यशीति लक्षपूर्वाणि न भवन्ति, किन्तु कुमारवासमहाराजवासयोः सम्मलितानि तावन्ति, पूर्वाणि भवन्ति, तथापि कुमारवासापेक्षया महाराजवासस्य प्राचुर्येण महाराजवास सम्बन्धित्वेनैव त्र्यशीतिलक्षपूर्वाणि विबक्षितानीति बोध्यम् । इत्थं कुमारवासमहाराजवासयोः व्यशीतिलक्षपूर्वाणि 'वसित्ता'उषित्वा 'जे से' यःसःप्रसिद्धो 'गिम्हाणं' ग्रीष्माणां-ग्रीष्मऋतोः 'पढमे मासे' प्रथमे-आधे मासे चैत्रमासे 'पढमे पक्खे चित्तबहुले' प्रथमः पक्षः चैत्रबहुल:-चैत्र कृष्णपक्षः, 'तस्स णं चित्त बहुलम्स णवमी पक्खेणे' तस्य खलु चैत्रबहुलस्य नवमी पक्षे नवम्यां तिथौ 'दिवसस्स' इस तरह से प्रभु ने ७२ पुरुषों की कलाओं का ६४ स्त्रियों की कलाओं का और शिल्पशत का प्रजाजनों के लिये "उवदिसित्ता" उपदेश देकर फिर उन्होंने "पुत्तसयं रज्जसए अभिसिंचई" भरत, बाहुबलि आदि अपने शतसंख्यक पुत्रों को कोसला, तक्षशिला आदि १०० एक सौ राज्यों के ऊपर अभिषेक किया, "अभिसिंचित्ता" अभिषेक करके "तेसीइं पुव्वसयसहस्साई महारायवासमझे वसई" इस तरह ८३ लास्व पूर्व-कुमार काल के २० लाख पूर्व और महाराज पद के ६३ लाख पर्व तक के गृहस्थावस्था में रहे यहां इन दोनों पदों के कालको मिलाकर ८३ लाख पूर्व उन्होंने गृहस्थावस्था में अपना समय समाप्त किया-ऐसा जानना चाहिये. इस तरह ८३ लाख पूर्व तक वे गृहस्था वस्थारूप महाराज पद में रहकर फिर "ने से गिम्हाणं पढमे मासे पक्खे चित्तबहुले, तस्स णं चित्त बहुलस्स णवमी पक्खेणं दिवसस्स पच्छिमे भागे" ग्रीष्मऋतु के प्रथममास में चैत्रमास में कृष्णपक्ष में ९ नौमी तिथि में दिवस के पश्चिम આ પ્રમાણે પ્રભુએ ૭૨ કલાને ૬૪સ્ત્રીઓની કલાઓના અને શિલ્પશતને પ્રજાજનો माट 'उपदिसित्ता' ५३श ४शने तभणे 'पुत्तसयं' रज्जसए अभिर्सिचद' भरत le વગેરે પિતાના પુત્રોને કેસલા તક્ષશિલા વગેરે ૧૦૦ એકસો રાજ્ય પર અભિષેક કર્યો છે. अभिसिचित्ता' अभिषे ४शन 'तेसिइपुव्वसयसहस्साई महाराजवासमझे वसइ' ॥ રીતે ૮૩ લાખ પૂર્વ–કુમાર કાળના ૨૦ લાખ પૂર્વ અને મહારાજ પદના ૬૩ લાખ પૂર્વ સુધી ગૃહસ્થાવસ્થામાં રહ્યા અહીં આ આ બન્ને પદોના કાળને મેળવવાથી ૮૩ લાખ પૂર્વ થાય છે. તેમ સમજવું એ પ્રમાણે ૮૩ લાખ પૂર્વ તેઓ ગૃહસ્થાવસ્થા રૂપ મહારાજ પદમાં सीa पछ। “जे से गिम्हाणं पढमे मासे पक्खे चित्तबहुले तस्स णं चित्तबहुलस्स नवमी पाखे णं दिवसस्स पच्छिमे भागे' श्रीमतुन। प्रथम महीना से थैत्र मासमां पा पक्षमा नवमी तिथिमा सिना पाछा मागमा 'चइत्ता हिरण्णं' २०४-यांहीन छोडीन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy