SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टोका द्वि. वक्षस्कार सू. ३३ तेषां मनुजानां भवस्थित्यादि निरूपणम् २९९ रिका गृह्यते तस्येव गन्धो येषां ते तथा मृगमदगन्धवन्तो मनुष्या इत्यर्थः, 'अममा' अममाः ममत्वरहिता मनुष्याः' 'तेयतली' तेजस्तलिनः तेजः-प्रभा तलं-रूपं तद्वयमस्ति येषां ते तथा, कात्या रूपेण च युक्ता इत्ययः, 'सहा' सहा:-सहिष्णवः-सहन शीला इत्यर्थः५, 'सणिचारी' शनैश्चारिणः-शनैः औत्सुक्याभावान्मंदं चरन्तीत्येवं शीलाः, शनैर्गमनशीला इत्यर्थः ६, यथा पूर्वमेकाकाराऽपि मनुष्यजातिस्तृतीयारक प्रान्ते ऋषभदे. वेन उग्रभोगराजन्यक्षत्रियभेदेश्चतुर्धा विभक्ता तथाऽत्रापि पद्मगन्धत्वादिगुणयोगात्ते मनुष्याः स्वभावादेव पद्मगन्धादि भेदेन षड्विधजातिमन्तो भवन्ति इति भावः ॥म.०३३॥ इति प्रथमारक वर्णनम् --- मूलम्- तीसे णं समाए चउहि सागरोवमकोडाकोडीहिं काले वीइक्कंते अणंतेहिं वण्णपज्जवेहि अणतेहिं गंधपज्जवेहिं अणतेहिं रसप ज्जवेहि अणंतेहिं फासपज्जवेहि अणंतेहिं संघयणपज्जवेहि अणंतेहिं सं ठाणपज्जवेहि अणंते हैं उच्चत्तपज्जवेहिं अणंतेहिं आउपज्जवेहिं अणंतेहिं गुरुलहुपज्जवेहि अणंतेहि अगुरुलहुपज्जवेहिं अणंतेहिं उट्ठाणकम्म बलवीरियपुरिसकार परक्कमपज्जवेहिं अणतगुणपरिहाणीए परिहायमाणे२ एत्थणं सुसमा णामं समा काले पडिवज्जिसु समणाउसो ? ॥सू३४॥ छाया-तस्याः खलु समायाश्चतसृभिः सागरोपमकोटिकोटिभिः काले व्यतिक्रान्ते अनन्तैः वर्णपर्यवैः अनन्तैः गन्धपर्यवेः अनन्तैः रसपर्यवैः अनन्तैः स्पर्शपर्यवैः अनन्तैः संहननपर्यवैः अनन्तैः संस्थानपर्यवैः अनन्तैः उच्चत्वपर्यवैः अनन्तैः आयुः पर्यवैः अनन्तैः मनुष्य अमम-ममत्वरहित मनुष्य, तेज प्रभा और तल-रूप इन दोनों से युक्त हुए मनुष्य, सहिष्णु-सहनशील.मनुष्य एवं शनैश्चारी मनुष्य-औत्सुक्याभाव से मन्द मन्द गति वे चलने वाले मनुष्य जिस प्रकार पूर्व में एक आरक वाली भो मनुष्य जाति तृतीय आरक के प्रान्त में ऋषभ देव ने उग्र, भोग, राजन्य और क्षत्रिय के भेद से चार प्रकारों में विभक्त की उसी प्रकार से यहां पर भी पद्मगन्धत्वादि गुण के योग से वे मनुष्य स्वभावतः ही पद्ममन्ध आदि के भेद से छह प्रकार की जाति वाले हो जाते है ॥३३॥ ॥प्रथम आरक वर्णन समाप्त ॥ મનુષ્ય, અમમ-મમત્વહીન મનુષ્ય, તેજપ્રભા અને તલ રૂપ એ બન્નેથી સમ્પન્ન મન બે અને સુક્યાભાવથી મંદ-મંદ ગતિથી ચાલનારા મનુબે. જેમ પૂર્વમાં એક આકાર વાળી મનુજાતિ પણ તૃતીય આરકના પ્રાન્તમાં ઋષભદેવે ઉગ્ર ભેગ, રાજન્ય અને ક્ષત્રિય ના ભેદથી ચાર પ્રકારમાં વિભક્ત કરેલ છે. તેમજ અહીં પણ પદ્મગધાદિ ગુણના ગથી મનુષ્ય સ્વભાવથી જ પદ્મગન્ધાદિ ભેદથી છ પ્રકારની જાતિવાળા થઈ જાય છે 1૩૩ આ પ્રથમ આરકમું વર્ણન છે. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy