SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ ३०० जम्बूद्वीपप्रज्ञप्तिस्त्रे गुरुलघुपर्यवैः अनन्तैः अगुरुलघुपर्यवैः अनन्तैः उत्थानकर्मबलवीर्यपुरुषकारपराक्रमपर्यवैः अनन्तगुणपरिहाण्या परिहीयमाणे २ अत्र खलु सुषमा नाम समा कालः प्रत्यपद्यत भ्रमणा युष्मन् ॥ सू०६४ ।। ___ टीका- 'तीसे णं समाए' इत्यादि । 'तीसे' तस्याः सुषमसुषमायाः ‘णं' खलु 'समाए' समायाः 'चउहिं सागरोवम कोडाकोडीहिं' चतसृभिः सागरोपम-कोटीकोटीभिः कृत्वा 'काले वोइकंते' काले व्यतिक्रान्ते चतुस्सागरोपम कोटीकोटी प्रमाणे काले व्यतोते सति कीदृशे तस्मिन् काले ? इत्याह-'अणंतेहिं' अनन्तैः-अनन्तसंख्यकैः ‘वण्णपज्जवेहि वर्ण पर्यवैः वर्ण:-शुक्लपीत रक्त नील कृष्ण भेदात् पञ्चविधाः, कथिताः कपिशादयस्तु संयोगजन्या इति ते न विवक्षिताः, तेषां वर्णानां ये पर्यवाः पर्यायाः केवली बुद्धिकृता निर्विभागा भागा एकगुण शुक्लत्वादयस्तैः, 'अणंतेहिं गंधपज्जवेहि' अनन्तैः, गन्धपर्यवैः, 'अणंतेहिं रसपज्जवेहि' अनन्तैः रसपर्यवैः, 'अणंतेहिं फासपज्जवेहि' अनन्तैः स्पर्शपर्यवैः, 'अणं तेहिं संघयणपज्जवेहिं' अनन्तैः संहननपर्यबैः-संहननानि अस्थिनिचयरचना द्वितीय आरक वर्णन"तीसे णं समाए चउहिं सागरोवमकोडाकोडीहिं काले वीइक्कंते" इत्यादि । टीकार्थ-तीसे णं समाए चउहिं सागरोवमकोडाकोडीहिंकाले वीइक्वंते" जब चार को डाकोडी सागर काल व्यतीत हो जाते हैं तब दूसरा अवसर्पिणी का काल प्रारंभ होता है. ऐसा यहां सम्बन्ध लगाना चाहिए प्रथम जो सुषम सुषमानामका काल है उसकी स्थिति ४ चार को डाकोडी सागरोएम की है, यह अवसर्पिणी काल का प्रथम भेद है अतः अवसर्पिणी काल में क्रमशः आयुकाय आदि का प्रतिसमय ह्रास हो जाता है. इसीलिये "अणंतेहिं वण्ण पज्जवेहिं मणतेहिं गंधपज्जवेहिं, अणंतेहिं रसपज्जवेहि अणंतेहिं फास पज्जवेहिं" धीरे २ अनन्त वर्णपर्यायों का, अनन्त गन्ध पर्यायों का, अनन्त रसपर्यायों का, अनन्त स्पर्शपर्यायों का धीरे २ हास होते २ जब चार कोडा कोडा प्रमाण समय समाप्त हो जाता है, इसी प्रकार अनन्त संहननपर्यायों का, अनन्त संस्थानपर्यायों का, उच्चत्व पर्यायों का, अनन्त आयुपर्यायों का, अनन्त | દ્વિતીય આરક વર્ણન 'तीसेण समाए चउर्हि सागरोघम कोडाकोडीहिं काले वीईक्कते' इत्यादि सूत्र ॥३४॥ साथ-"तीसेणं समाए चउहि सागरो०" न्यारे यार ४१७॥डी सागर व्यतीत / लय છે ત્યારે દ્વિતીય અવસર્પિણી કાળ પ્રારંભ થાય છે. અહીં એવો સંબંધ જાણો જોઈએ. જે સુષમ સુષમા કાળ છે તેની સ્થિતિ જ કડાકડી સાગરોપમ છે આ અવસર્પિણી કાળને પ્રથમ ભેદ છે એથી અવસર્પિણી કાળમાં ક્રમશઃ આયુ, કાળ વગેરેને પ્રતિ સમય હાસ થત तय छे. थेटमा माटे " अणंतेहिं वण्णपज्जवेहिं अणतेहि गंध पज्जवेहि अणतेहिं रसपज्ज बेहि अणंतेहिं फासपज्जवेहिं' धीमे धीमे अनन्त पर्यायानी, मनन्तजन्य पायानीग નંત રસ પર્યાનો અનંત સ્પર્શના પર્યાયે હાસ થતાં થતાં જ્યારે ચાર કેડિકેડી પ્રમાણ સમય સમાપ્ત થઈ જાય છે આ પ્રમાણે અનંત સહનન પર્યાયના અનંત સંસ્થાન પર્યાને અનેક ઉચ્ચત્ત્વ પર્યાયોને અનંત આયુપર્યાનો અનંત ગુરુ–લઘુ પર્યાને અનંત અગુરૂ લઘુ પર્યા Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy