SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ प्रकाशिक टोका द्वि. वक्षस्कार सू. २६ तेषां मनुजानामाहारादिकनिरूपणम् २५७ अट्टालकसंस्थिताः- - अट्टालकाकाराः, प्रासादसंस्थिताः - प्रासादो - राजगृहं तदाकाराः हर्म्यसंस्थिताः - हर्म्य - निनामावासः - तदाकाराः गवाक्षुसंस्थिताः - गवाक्षाकाराः, वालाग्रपोतिका संस्थिताः वालाग्रपोतिका=जलस्थितप्रासादः तदाकाराः तथा - वलभीगृहसंस्थिता-वभीगृहं चन्द्रशालागृहं तदाकाराश्च ते द्रुमगणाः सन्ति । अयं भावः केचिद् द्रुमगणाः कूटाकारसंस्थिताः केचित् प्रेक्षागृहसंस्थिताः केचिच्छत्रसंस्थिताः एवं प्रकारेणाग्रेऽपि भावनीयम् इति । तथा 'अत्थण्णेइत्थ' अत्र - भरते वर्षे अन्ये पूर्वोक्तभिन्ना 'बहवे' बहवो 'वर - भवणविसिसठाणसंठिया' वरभवनविशिष्ट संस्थान संस्थिताः - वरभवनं श्रेष्ठगृहं तस्य यद् विशिष्ट संस्थानम् - आकारस्तेन संस्थिताः 'दुमगणा' द्रुमगणाः सन्ति । 'समणाउसो !' हे आयुष्मन् ! श्रमण ! ते सर्वेऽपि द्रुमगणा 'सुहसीयलच्छाया' शुभशीतलच्छायाः - शुभा शीतला च छाया येषां ते तथाभूताः 'पण्णत्ता' प्रज्ञप्ताः = कथिता इति । पूर्वगृहाकार कल्पद्रुमवर्णने कृतेऽपि यत्पुनर्वर्णनं कृतं तत् एतेष्वति मनोहरेषु आवासेषु ते परमपुण्यभाजो मनुजाः परिवसन्तीति सूचयितुम् । अतोऽत्र पोनरुक्त्यं नाशङ्कनीयम् ॥ ० २६ ॥ होता है वैसे आकार वाले होते हैं अटारी का जैसा आकार होता है वैसे आकार वाले होते हैं, इसी प्रकार वे प्रासाद - राजमहल, हर्म्य-धनवालों के गृह - गवाक्ष खिडकी रूप गृह, वालाग्र-पोतिका जलस्थित प्रासाद और वलभगृह चन्द्रशालागृह के जैसे आकार वाले होते हैं ऐसा जानना चाहिये । तात्पर्य यह है कि कितनेक वृक्ष कूट के जैसे आकार वाले होते हैं कितनेक वृक्ष प्रेक्षागृह के जैसे आकार वाले होते हैं, कितनेक वृक्ष छत्र जैसे आकार वाले होते हैं, इसी प्रकार से आगे भी समझ लेना चाहिये । "अत्थण्णे इत्थ बहवे वरभवण विसिट्ठ संठाणसंठिया दुमगणा सुहसीयलच्छाया पण्णत्ता समणाउसो,, हे आयुष्मन् श्रमण ! इस भरतक्षेत्र में इन पूर्वोक्त वृक्षों से भिन्न अनेक वृक्ष ऐसे भी है जो श्रेष्ठ गृह का जैसा आकार होता है वैसे आकार वाले है । हे आयुग्मन् श्रमण ! ये सब द्रुमगण शुभशीतल छाया वाले है-ऐसा तीर्थकरों ने तथा मैंने कहा है | यहाँ पहिले ग्रहोकार के कल्पवृक्षों का वर्णन करके भी जो फिर से ' 'वर भवन संस्थान " इत्यादि रूप से वर्णन किया गया है वह इन मनोहर आवासों में वे परमपु ये प्रमाणे ते प्रसाह - राम भडेस-हु- धनाढ्य मानुसोना भवना - गवाक्ष-खडडी. ३५ગૃહ, વાલાપોતિકા-૪લસ્થિત પ્રાસાદ અને વલભીગૃહ-ચન્દ્રશાલ ગૃહના જેવા આકારવાળા હોય છે, એમ જાણવું જોઈ એ. તાત્પર્ય આ પ્રમાણે છે કે કેટલાંક વૃક્ષા ફૂટના જેવા આકારવાળા હોય છે, કેટલાટ વૃક્ષેા પ્રેક્ષાગૃહના જેવા આકારવાળા હોય છે, કેટલાક વૃક્ષેા છત્રના नेवा भाडारवाजा होय छे, आ प्रमाणे भाग पशु सम सेवु लेहये. “अत्थपणे इत्थ वहने बरभवणविसिट्ठसंठाणसंठिया दुमगणा सुहसीयलच्छाया पण्णत्ता समणाउलो " डे આયુષ્મન શ્રમણ્ ! તે ભરતક્ષેત્રમાં એ કત વૃક્ષાથી ભિન્ન ખીજા ઘણા વૃક્ષે એવા પણ છે કે શ્રેષ્ઠગૃહના જેવા આકાર હોય છે, તેવા આકારવાળા હાય છે, હું આયુષ્મન્ શ્રમણ ! એ સ ક્રમગણેા શુભ-શીતળ છાયાવાળા છે, એવુ તીર્થંકરાએ તેમજ મેં કહ્યુ છે. અહીં चडेसां गृहारना उदयवृक्षोनुं वन अमीने इरीथा "वरभवन संस्थानग" त्यिाहि ३षमा ३३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy