SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे किं तस्मिन् काले गृहाणि सन्ति ! नवा सन्ति सन्ति चेत् कि तानि विद्यमान धान्यवत्तेषामुपभोगाय न भवन्ति ! इत्यादिप्रश्नोत्तरमाह -- मूलम्-अत्थि णं भंते ! तीसे समाए भरहे वासे गेहाइ वा गेहावणाइ वा गोयमा ! णो इणढे समढे रुक्खगेहालया गं ते मणुया पण्णत्ता समणाउसो! । अत्थि णं भंते ! तीसे समाए भरहे वासे गामाइ वा जाव सण्णिवेसाइ वो गोयमा! णो इणढे समढे जहिच्छिय कामगामिणो णं ते मणुया । अत्थि णं भंते असीइ वा मसीइ वा किसीइ वा वणिएत्ति वा पणिएत्ति वा वाणिज्जेइ वा णो इण8 समठे ववगयअसिमसिकिसिवणिय पणियवाणिज्जा णं ते मणुया पण्णत्ता समणाउसो अत्थि णं भंते हिरण्णेइ वा सुवण्णेइ वा कंसेइ वा दसेइ वा मणिमोत्तियसंख सिलप्पवालरत्तस्यणसावज्जेइ वा हंता अस्थि णो चेव णं तेसिं मणुयाणं परिभोगत्ताए हव्वमागच्छइ ॥सू०२७॥ छाया-सन्ति खलु भदन्त! तस्यां समायां भरते वर्षे गेहानि बा गेहापणानि वा। नायमर्थः समर्थः, वृक्षगेहालयाः खलु ते मनुजाः प्राप्ताः श्रमणायुष्मन् । सन्ति खलु भवन्त तस्यां समायां भरते वर्षे ग्रामा इति वा यावत् सन्निवेशा इति वा ? गौतम ! नायमर्थः समर्थः यथेप्सितकामगामिनः खलु ते मनुजाः प्रज्ञप्ताः, अस्ति खलु भदन्त असिरिति वा मषिरिति वा कृषिरिति वा वणिगिति वा पणितमिति वा वाणिमिति वा ? नायमथः समर्थः, व्यपगतासिमसि कृषि वणिक्पणितवाणिज्याः खलु ते मनुजाः प्रज्ञप्ताः श्रमणायुष्मन् । अस्ति खलु भदन्त । हिरण्यमिति वा सुवर्णमिति वा कांस्यमिति वा दृष्यमिति वा मणिमौक्रिक शङ्खशिलाप्रवाल रक्त रत्नस्वापतेयमिति वा ? हन्त ! अस्ति 'नो चैव खलु तेषां परिभोग्यतया हव्यम् आगच्छति ॥सू० २७ । ण्यशालो मनुष्य रहते हैं इस वात को सूचित करने के लिये किया गया है. इसलिये पुनरुक्ति की आशंका नहीं करना चाहिये । २६ ॥ ___ क्या उस काल में गृह होते हैं ? या नहीं होते है ! यदि होते है तो क्या वे उनके उपभोग के काम में नहीं आते है ? इत्यादि प्रश्नों का उत्तर देते हुवे सूत्रकार कहते हैं વર્ણન કરવામાં આવ્યું છે તે એ મનહર આવાસમાં તે પરમ પુણ્યશાલી મનુષ્ય રહે છે, એ વાતને સૂચિત કરવા માટે કહેવામાં આવ્યું છે. માટે આ સંબંધમાં પુનરુકિત કરવામાં मावी छ, मेवी मा।। ४२वी नही ॥२६॥ શું તે કાળમાં ગૃડો હોય છે ? કે નહિ ? જે હોય છે તો શું તેમના ઉપભેગના કામમાં આવતા નથી ? વગેરે પ્રશ્નોના જવાબો ઃ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy