SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका सू. २३ द्वि० वक्षस्कार कल्पवृक्षस्वरूपनिरूपणम् २१७ हेमजालमणिजाळकनकजालक सूत्रकोचित कटकक्षुद्रकैकावलिकण्ठसूत्रकमकरिकोरः स्थग्रैवेय श्रोणिसूचकचूडामणिकनकतिलकपुष्पक सिद्धार्थककर्णवाली शशिसूर्यवृषभचक्रकतलभङ्ग त्रुटित हस्तमालक हर्षक केयूर वलय प्रालम्बाङ्गुलीयक वलाक्षदीनार मालिकाकाची मेखला कलापप्रतरक पारिहार्यक पादजाल घण्टिका किङ्किणी रत्नोरुजाल क्षुद्रका वरनूपुर चरणमालिका कनक निगडमालिका काञ्चनमणिरत्नभक्तिचित्रा, तथैव ते मण्यङ्गा अपि द्रुमगणाः अनेक यावद् भूषणविधिना उपपेता यावत् तिष्ठन्ति इति |८| एतद्व्याख्या- 'तीसे णं' इत्यादि । हे आयुष्मन् श्रमण ! अस्यां खलु समायां भरते वर्षे तत्र तत्र देशे तत्र तत्र बहवो मण्यङ्गाः - तत्र मणिपदं मणिमयाभरणपरं तेन मणयः ममियान्याभरणानि तेषाम् अङ्गभूताः - कारणभूता मण्यङ्गा नाम द्रुमगणाः प्रज्ञप्ताः तान् द्रुमगणान् दृष्टान्तं वर्णयति 'जहा से ' इत्यादि । यथा येन प्रकारेण सा वक्ष्यमाणाभरणमालिका भवति, कथंभूता सा ? इत्याह 'हारद्धहार' इत्यादि । तत्र हारः अष्टादशसरिकः अर्द्धहार: नवसरिक वेष्टनकः कर्णभूषणविशेषः, मुकुटकुण्डले प्रसिद्धे व्यामुक्तकं प्रालम्बि - तं कुण्डलविशेषः, हेमजालं स्वर्णरचितजालाकृतिकालङ्कारविशेषः एवं मणिजालकनकजाकेsपि बोध्ये, हेमजालकनकजालयो भेंदो रुढिगम्यः, सूत्रकं - यज्ञोपवीतवद् धार्यमाणं सुवर्णसूत्रम्, उचितकटकानि - योग्यवलयानि, क्षुद्रकम् - अड्. गुलीयकविशेषः, एकावली विचित्रमणिस्वर्णरचिता एकसरिका, कण्ठसूकं - सूत्राकारकण्ठाभरणविशेषः मकरिका - मकराकृतिराभरणविशेषः, उरःस्थं - हृदयाभरणविशेषः, ग्रैवेयं ग्रीवाभरणविशेषः श्रोणि कटिसूत्रं चूडामणिः सर्वभूपरत्नसारो देवमनुष्याधिपतिमौलिस्थायी रोगामङ्गळादिदोषनाशकः परममङ्गलभृतः आभरणविशेषः, कनकतिलकं ललाटाभरणं, पुष्पकं पुष्पाकृतिललाटा भरणं, - सिद्धार्थकं सर्वपप्रमाण स्वर्णकणरचित सुवर्णमणिकमयं भूषणं, कर्णवाली कर्णोपरितनभागाभरणविशेषः, शशिसूर्य वृषभाः चन्द्रसूर्यवृषभाकार स्वर्णमयाभरण विशेषाः चक्रकं चकाकार शिरोभूषणं, तलभङ्गकं वाह्रा भणविशेषः, त्रुटिकानि बाहाभरणानि, उभयोर्बाह्वाभरणत्वेSपि आकारकृतो भेदः, हस्तमालकम् आभरणविशेषः, हर्षकं भूषणविशेषः' केयूरं बाहुभूषणविशेषः, अङ्गदापरपर्यायः, पूर्वोक्त बाहुभूषणतोऽत्राकृतिकृतो भेदः, वलय- कङ्कणं, प्रासमणाउसो" इत्यादि । उस सुषम सुषमा नामके आरक की उपस्थिति में इस भरतक्षेत्र में जगह २ अनेक मण्यङ्गनामके कल्पवृक्ष होते थे । ये कल्पवृक्ष वहां के युगलिकों के लिये स्वामाविक रूप से अनेक प्रकार की भूषणविधि से युक्त हुए उनके मनोनुकूल आभूषणों की इच्छाओंकी पूर्ति करते हैं इस सूत्र पाठ में जो २५द आये हैं, उन की व्याख्या जीवाभिगम सूत्र के हिन्दी समणाउसो" इत्यादि । તે સુષમ સુષમાં નામના આર્કની ઉપસ્થિતિમાં આ ભરતક્ષેત્રમાં ઠેકઠેકાણે અનેક મધ્યગ નામના કલ્પવૃક્ષો ત્યાંના યુગલિકા માટે સ્વાભાવિક રૂપથી અનેક પ્રકારની ભૂષણ વિધિથી યુક્ત થયેલા તેમના આભૂષણાની ઇચ્છાઓની પૂર્તિ કરે છે. આ સૂત્રપાઠમાં જે જે પો २४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy