SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्र लम्बे-झुम्बनकं कर्णभूषणम् अङ्गुलीयकं मुद्रिका, वलक्षं गलाभरणविशेषः, दीनारदालिकादीनार स्वर्णमुद्रा तदाकारा मणिमाला, काञ्ची मेखला कलापाः तत्र काञ्ची एका यष्टिः, मेखेल | अष्ट यष्टिका कलापः पञ्चविंशति यष्टिः । उक्तं च तल्लक्षणम्एका यष्टिर्भवेत् काञ्ची, मेखला त्वष्ट यष्टिकाः । रशनाः षोडश ज्ञेयाः, कलापः पञ्चविंशकः ॥ १ ॥ इति । काञ्च्यादयस्त्रयः स्त्रीकट्याभरणविशेषाः प्रतरकं - वृत्तप्रतल आभरणविशेषः, पारिहार्य कम्-वलयविशेषः पादजालं - जालाकृतिपादाभरणम्, घण्टिका घर्वरिका, किङ्किण्यः क्षुघण्टिकाः, अनयोराकारकृतो विशेषः, रत्नोरुजालं - रत्नमयं जङ्घायाः प्रलम्बमानं सङ्कलकंक्षुद्रिका - आभरणविशेषः वरनूपुराणि श्रेष्ठ चरणाभरणविशेषः, चरणमालिका विलक्षणाकारं पादाभणं तच्च लोके 'पागडां' इति प्रसिद्धम् कनकनिगड : - निगडाकारः पादालङ्कारः, सौवर्णः राजतो वा लोके स 'कडला' इति ख्यातः, एतेषां हारार्द्ध हारादि कनकनिगडान्ताना या मालिका श्रेणिः सा तथा, कथंभूता सा ? इत्याह' कंचण' इत्यादि । काञ्चन- सुवर्णमणिः–चन्द्रकान्तादिः रत्नं- कर्केतनादिकम् एतेषां या भक्तिः - विच्छित्तिः रचना इति यावत् तया चित्रा अद्भुता सा काञ्चनमणिरत्नभक्तिचित्राः ततः हारार्द्धहारादिमालिकान्तं पदस्य काञ्चनादि चित्रान्तपदस्य च कर्मधारयो, विशेषणस्य परनिपात आर्षत्वात् । ततश्चायं संक्षिप्तोऽर्थः काञ्चनमणिरत्नविच्छित्ति सुशोभिता हारार्द्ध हारादि श्रेणि र्भवति इति तथैव तेन प्रकारेणैव ते मण्यङ्गा अपि द्रुमगणा अनेक बहुविधविविधविस्रसा परिणतेन भूष विधन उपपेताः- युक्ता भवन्ति, तथा कुशविकुश यावत् तिष्ठन्तीति ॥ ८ ॥ २१८ अथ नवम कल्पवृक्षस्वरूपमाह - तसे समाए भरडे वासे तत्थ तत्थ देसे तत्थ तत्थ बहवे गेहागारा णामं दुमगणा पुण्णत्ता समणाउसो! जहा से पागारहालयच रियदारगोपुरपासायागासतलमंडब एगसालगविसालगतिसालगच उसालग गम्भघरमोहणघर वलभीघरचित्त मालयघरभत्तिघरवट्टतसचउरंस दियावत्तसंठिया पंडुरतल मुंडमाल हम्मियं अहवाणं धवलहर अद्धमागह विन्भम सेलद्धसेल संठिय कूडागारसुविहिय कोट्ठग अणेगघर सरणलेण आवणा विडंग जालविंद - - णिज्जूह अपवरगचंद सालिया स्वविभत्तिकलिआ भवणविही बहुविकप्पा, तदेव ते गेहागारा विदुमगणा अग बहुविह विविहवीससा परिणयाए सुहारुहण सुहोत्ताराए मुहणिअनुवाद में स्पष्ट रूप से की जा चुकी है । अतः यह वहीं से समझ लेनी चाहिये, एक लर की काञ्ची होती है । आठ लरों की मेखला होती है । सोलह लरों की रसना होती है और पच्चीस लरों का एक कलापक होती है । આવેલા છે, તેમની વ્યાખ્યા જીવાભિગમસૂત્ર' ના હિન્દી અનુવાદમાં સ્પષ્ટ રૂપમાં કરવામાં આવી છે. એથી આ વિષે ત્યાંથી જ વાંચી લેવું જોઈએ. એક સેરની કાંચી હૈાય છે, આઠ સેરાની મેખલા હોય છે. સેાળસેરાની રસના હોય છે. અને ૨૫ સેરાની એક કલાપક હોય છે, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy