SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिस्त्रे न्ते सामर्थ्यात्, तेन अतिशायिवर्णगन्धरसस्पर्शेःयुक्तः-सम्पन्नः, तथा बलवीर्यपरिणामः -बलवीर्यहेतवः परिणामा उत्तरकाले यस्य स तथा, बलवीर्यहेतुपरिणामयुक्त इति भावः तत्र बलं शारिरीकं वीर्य मानसिकोत्साहः, तथा- इन्द्रियबलपुष्टिविवर्धनः इन्द्रियाणां यद् बलं-स्वस्वविषयग्रहणसामर्थ्य तस्य या पुष्टिः= अतिशायी पोषस्तस्याः वर्धनः वर्धयतीति वर्धनः वृद्धिकारकः, तथा-क्षुत्पिपासामथन:- क्षुधावृषानाशकः, तथा प्रधानगुडकथित खण्डमत्स्यण्डीघृतोपनीतः प्रधानानि गुडखण्डमत्स्यण्डीघृतानि तत्र गुडः-प्रसिद्धः, खण्डंखाँड' इति प्रसिद्धम् मत्स्यण्डी 'मिश्री' इति भाषा प्रसिद्धम, घृतं-प्रसिद्धम् इत्येतानि उपनीतानि योजितानि यत्र सः अत्र 'कथित' शब्दस्य उपनीत' शब्दस्य च परप्रयोगः आर्षत्वात्, तथा-श्लक्ष्णसमितागर्भ:-इलक्ष्णा-त्रिवस्त्र गालितत्वेन सूक्ष्मतामुपनीता या समिता गोधूमचूर्ण सा गर्भे-अभ्यन्तरे यस्य स तथा वस्त्र त्रिः पूतगोधूमचूर्णनिर्मितः, तथापरममेष्टक संयुक्तःप्रशस्त द्रव्ययुक्त, एतादृशः मोदको भवेत् तथैव ते चित्ररसा अपि द्रुमगणाः, अनेक बहुविध विविधविससापरिणतेन भोजनविधिनोपपेता भवन्ति, तथा कुशविकुश यावत् तिष्ठन्ति इति प्राग्वत् । ७। अथाष्टमकल्पवृक्षस्वरूपमाह'तीसे णं समाए भरहे वासे तत्थ तत्थ देसे तत्थ तत्थ बहवे मणियंगाणामं दुमगणा पण्णत्ता समणाउसो! जहा से हारद्धहारवेढणयमउडकुंडल वामुत्तग हेमजाल मणिजाल कणगजालग सुत्तग उचिय कडग खुडुय एकावलि कंठसुत्तग मगरियउरत्थ गेविज्ज सोणिमुत्तगा चूडामणिकणगतिलग फुल्गसिद्धत्थयकण्णवालि ससिसर उसह चक्कगतल भंगयतुडिय हत्थ मालगहरिसय केऊर वलय णालंब अंगुलिज्जग वलक्ख दोणारमालिया कंचि मेहलकलाव पयरगपारि हेरग पायजाल घंटियाखिखिणि रयणोरुजाल खुड्डियवर नेऊरचलणमालिया कणगणिगल मालिया कंचणमणिरयणभत्तिचित्ता, तहेव ते मणिअंगावि दुमगणा अणेग जाव भूसणविहीए उववेआ जाव तिटुंति इति । ८। एतच्छाया-तस्यां खलु समायां भरते वर्षे तत्र तत्र देशे तत्र तत्र बहवो मण्यङ्गा नाम द्रुमगणाः प्रज्ञप्ताः श्रमणऽऽयुष्मन् ! यथा सा हारा हारवेष्टनकमुकुटकुण्डल ब्यामुक्तक होते हैं । अतः अनेक बहुविध विस्रसा परिणत हुए भोजनविधि से युक्त होते हैं इस संबन्ध में कहे गये सूत्र के पदों की व्याख्या पहिले हम जीवाभिगम सूत्र के हिन्दी अनुवाद में लिख आये हैं, अतः वहीं से इसे समझ लेनी चाहये । आठवें कल्पवृक्ष का स्वरूप "तीसे णं समाए भरहे वासे तत्थ २ देसे तहि २ बहवे मणियंगा णामं दुमगणा पण्णत्ता સુમનવાળા હોય છે. એથી અનેક બહુવિધ વિવિધ વિસ્ત્રસા પરિણત થયેલા ભેજન વિધિથી એ યુક્ત હોય છે. આ સંબંધમાં કહેવામાં આવેલા સૂત્રોના પદોની વ્યાખ્યા જીવાભિગમ સૂત્ર ના અનુવાદમાં અમે પહેલાં કરી છે. એથી જિજ્ઞાસુજને ત્યાંથી વાંચી લે. આઠમાં દ૯૫વૃક્ષનું વરૂપ: "तोसेंण समाए भरहे वासे तत्थ २ देसे तहिं २ बहवे मणियंगाणार्म दुमगणा पण्णता Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy