SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ २०४ जम्बूद्वीपप्रक्षप्तिसूत्रे पारीचसक भिंगार करोडि सडगपत्ती थालणल्लगचवलियं अवमद दगवारग विचित्तव दृगसुत्तिचारुपीणया कंचण मणिरयण भत्तिचित्ता भायणविहोय बहुप्पगारा तहेव तेभिंगगा वि दुमगणा अणेगबहुविह वीससा परिणयाए भायणविहीए उववेआ फलेहिं पुण्णाविव विसट्टति ।। ___एतच्छाया-तस्यां खलु समायां भरते वर्षे तत्र तत्र तस्मिन् तस्मिन् बहवो भृताङ्गा नाम द्रुमगणाः प्रज्ञप्ताः श्रमणाऽऽयुष्मन् यथा ते वारकघटककलशकरक कर्करी पादाश्चन्युदङ्क वार्थानी सुप्रतिष्ठक विष्टरपारीचपक भ्रङ्गारकरोटिसरक पात्री स्थाल नल्लक चप लितावमददकवारक विचित्र वृत्तक मणि वृत्तक शुक्तिचारुपीनकाकाश्चन मणिरत्नभक्तिचित्राः भाजनविधयश्च बहुप्रकारा तथैव ते भृताङ्गा अपि द्रुमगणा अनेकबहुविधविस्रसापरिणतेन भाजनविधिना उपपेताः फलः पूर्णा इव विकसन्ति २ एतद्वयाख्या-'तीसेणं' इत्यादि । हे श्रमणायुष्मन् तस्यां खलु समायां भरते वर्षेतत्र तत्र देशे तस्मिन् तस्मिन् तस्य तस्य देशस्यावान्तरभागे वयो भ्रताङ्गाः भ्रतं-भरणं पूरणम् तस्मिन् अङ्गानि कारणानि भ्रताङ्गानि भाजनानि भरणक्रियाहि भरणीयं भाजनं विना नोपपद्यते इति भाजनसम्पादकत्वाद् वृक्षा अपि भ्रताङ्गाः-भाजनसंपादका नाम द्रुमगणाः प्रज्ञप्ताः तान् द्रुमगणान् वर्णयितुं दृष्टान्तमुपन्यस्यति यथा ते प्रसिद्धा वारक घटक कलश करक कर्करी षादाञ्चन्दुदङ्कवार्धानी सुप्रतिष्ठक विष्टरपारीचषकभ्रङ्गार करोटि सरक पात्री स्थाल नल्लक चपलितावमददकवारक विचित्र वृत्तक मणि वृत्तक शुक्ति चारु पीनक काश्चनमणिरत्नभक्तिचित्रा तत्र वारक माङ्गलिकघटः घटकः ह्रस्वो घटो घटकः-लधु में ऐसा कथन है-"तीसेणं समाए भरहे वासे तत्थ २ देसे तहिं तहिं बहवे भिंगंगा णाम दुमगणा पण्णत्ता समणाउसो ! जहा से वारग-घडग-कलस-करग ककरि पायंचणि उदक वद्धणि सुपइदुग विठ्ठरपारी चसक भिंगारकरोडिसडक पत्तो थालगल्लक चवलिय अवम दयग वारग विचित्त वट्टगसुत्ति चार पीणया कंचण मणिरयण भत्तिचित्ता भायण विहीय बहुप्पगारा तहेव ते भिंगंगा वि दुमगणा भणेग बहुविह वोससा परिणयाए भायणविहीए उववेया फलेहिं पुण्णाविव विसति, इस कथन का तात्पर्य ऐसा है कि उस प्रथम आरक में भरत क्षेत्र में जगह २ स्थानों स्थानों पर अनेक भृताङ्ग नाम के कल्पवृक्ष होते है, ये कल्पवृक्ष उन्हें युगलिकों को अनेक प्रकार के समाप भरहे वासे तत्थ २ देसे तहिं तहि बहवे भिंगंगा णामं दुमगणा पण्णता समणाउसो जहा से वारग घडगा-कलस- करगकक्करिपायंचणि उदंकवद्धणिसुपइट्ठगविद्वर पारी चसक भिंगार करोडिसडगपत्ती थाल णल्लक चवलियं अवमददगवारग विचित्त वटा सुत्तिचारुणीणया कंचणमणिरयणभत्तिचित्ता भायण विहोय बहुप्पगारा तहेव ते भिगंगा वि दुमगणा अणेग बहुबिवीससा परिणयाए भायणविहीए उववेआ फलेहिं पुण्णाविव विसति" मा ४थननु ता५य 20 प्रभारी छे ते प्रथम भा२४मां सरतक्षेत्र માં ઠેક ઠેકાણે અનેક ભૂતાંગ નામના ક૯૫વૃક્ષો હોય છે. એ ક૯૫વૃક્ષો તે યુગલિકને અનેક પ્રકારના ભાજનેને પ્રદાન કરતા રહે છે. આ સૂત્રપાઠગત પદોની વ્યાખ્યા જીવાભિગમ સૂત્ર Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy