SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ प्रकाशिकाटीका द्वि० वक्षस्कार सू. २३ कल्पवृक्षस्वरूप निरूपणम् २.५ घटः कलशः महाघटः, काकः कर्करी पात्र विशेषः, पादाचनी पाद प्रक्षालनार्था काञ्चनमयी पात्रो, उदङ्कः जलोत्क्षेपणपात्रविशेषः, वार्धानी जलधानी जलकुण्डिका सुप्रतिष्ठकः- पुष्पपात्रविशेषः पारी, घृतपात्रम् चषकः पानपात्रम् , भ्रङ्गारकनकालुका 'झारी' इति भाषायां प्रसिद्धा सरकः पात्रविशेषः पात्री भाजने विशेषः, स्थालम् प्रसिद्धम्, नल्ल कः पात्रविशेषः चपलिता अवमदश्च पात्रविशेषौ दकवारकः- जलघटः, तथा विचित्राणिविविधचित्रयुक्तानि वृत्तकानि गोलाकाराणि भोजनकालोपयोगीनि घृतादि पात्राणि, तथा मणि वृत्तकानि-मणिप्रधानानि वृत्तकानि-पूर्वोक्तानि पात्राणि, शुक्तिः-चन्दनाद्याधारभूता 'पात्री' चारुपीनका-पात्रविशेषः, एते पात्रकाराः कीदृशाः ? इत्याह-काश्चनमणि रत्न भक्तिचित्राः काञ्चनमणिरत्नानां या भक्तयः- रचनास्ताभिः चित्राः अद्भुताः भाजन विधयः-पात्रभेदाः, बहुप्रकाराः-एकैकस्मिन् भाजनविधाववान्तरानेकभेदसत्त्वाद्वहुविधाः भवन्ति तथैव तद्वदेव ते पूर्वोक्ताः भृताङ्गा अपि द्रुमगणाः अनेक बहुविधविस्रसापरिण तेन भाजनविधिना उपपेताः फलैः पूर्णा इव विकसन्ति- शोभन्ते इति एते च द्रुमगणाः युगलिभ्यो यथेच्छं पात्राणि वितरन्तीति बोध्यम् ॥२॥ अथ तृतीयकल्पवृक्षस्वरूपमाह 'तीसे णं समाए भरहे वासे तत्थ तत्थ देसे तहि तहिं बहवे तुडिअंगा णाम दुमगणा पण्णत्ता समणाउसो! जहा से अलिंगमुइंगपणव पडह दद्दरिय करडि डिडिम भंभाहोरंभकणिये खरमुहिमुगंद संखिय पिरलीवच्चक परिवाइणि वंसवेणु सुधोस विवंचिमहती कच्छभिरिगिसिगिआतलतालकंसतालसुसंपउत्ता आतोज्जविही निउणगंधव्यसमयकुसलेहि फंदिया तिहाणकरणसुद्धा तहेव ते तुडिअंगा वि दुमगणा अणेग बहु विविहवीससापरिणयाए ततविततघणझुसिराए आतोज्जविहीए उववेया फलेहि पुण्णाविव विसट्टति, कुसविकुस जाव चिट्ठति ।३। भाजनों को प्रदान करते रहते हैं । इस सूत्रपाठगत पदों की व्याख्या जीवाभिगम सूत्र में की जा चुकी है. अतः वहीं से इसे देखलेना चाहिये । तृतीयकल्प वृक्षका स्वरूप ककथन "तीसेण समाए भरहे वासे तत्थ२ देसे तहिं बहवे तुडिमगा णाम दुमगणा पण्णत्ता, समणाउसो ! जहा से आलिंगमुइंग पणव पडह दद्दरियकरडि डिडिम भंभा होरंभ कणिय स्वरमुहि मुगुंद संविय पिरली वच्चक परिवादिनी वसवेणु सुघोस विवचि महतिकच्छभि रिगि सिगिआ-तल तालकंस सुसंपउत्ता आतोज्जविही निउण गंधव्व समय कुसलेहिं फंदिया तिद्वाण करणसुद्धा तहेव માં કરવામાં આવી છે, એથી જિજ્ઞાસુજનો ત્યાંથી જ વાંચી લે, તૃતીય ઠ૯૫વૃક્ષના સવરૂપનું કથન— 'तोसेणं समाए भरते वासे तत्थ २ देसे तहिं २ बहवे तुडिअंगा णाम दुमगणा पण्णत्ता समणाउसो ! जहा से आलिंग मुइंग पणव पडह, दद्दरियकरडि डिडिम भंभाहो. रंभ कणिय खरमुहिमुरांद संखिय पिरली :वच्चक परिवादिनी बंसवेणु सुघोस विवंचि - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy