SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ ૨૦૨ जम्बूद्वीपप्रज्ञप्तिसूत्रे रसेन स्पर्शेन च युक्ता सम्पन्ना तथा बलवीर्यपरिणामा बलं शारीरिक शक्तिः वीर्य पराक्रमः इत्युभे परिणमयन्तीति तथा बलवीर्यकारका इत्यर्थः तथा बहुप्रकारा अनेकविधाश्च सन्ति तथैव तेनैव प्रकारेण ते-पूर्वोक्ता मत्ताङ्गा अपि द्रुमगणा अनेकबहुविविधविस्रसापरिणतेन अनेक व्यक्तिभेदात् सचासौ बहु विविध-बहु प्रचुरं यथा स्यात्तथा विविध जातिभेदान्ना नाविध विस्रसारपरिणतः-विस्रसया-स्वभावेन परिणतः जातः न पुन केनापि कृतश्चेत्ति अनेक बहुविविधविस्रसापरिणतस्तेन तथाप्रकारेण मद्यविधिना माद्यन्ति-हृष्यन्ति अनेनेति मधम्-आनन्दप्रदपेयपदार्थः 'मदीहर्षे' इति धातोः, गदमदचर (पा० ३।१।१००) इति यत्प्रत्ययः, तस्य विधिः प्रकार स्तेन आनन्दप्रदपेय प्रकारेणेत्यर्थः उपपेता युक्ता ते च तालादि तख इव नाङ्करादिषु पेयप्रकार युक्ताः किन्तु फलेषु, इत्येव दर्शयितुमाह-'फ लेहि' इति । मूले तृतीया सप्तम्यर्थे प्राकृतत्वात्, तेन फलेषु- फलावच्छेदेन पूर्णा तैरानन्दप्रदपेयपदार्थभृता सन्तो निष्पन्दन्ते स्रोतोरूपतया वहन्ति निर्झरवत् । अयं भावःतेषां द्रमगणानां परिपक्कः स्फुटितफलेभ्यः आनन्दप्रदपेयरसा निझरन्तीति । ते दुमगणापुनः कीदृशा ? इत्याह कुशविकुशविशुद्धवृक्षमूला दर्भवल्वजादि रहिताधोभागा यावत् यावत्पदेन मूलवन्तः, कन्दवन्तः स्कन्धवन्तः इत्यादय पश्चमसूत्रोक्ता संग्राह्या, अर्थोऽपि तत एव बोध्यः । तथा पत्रैश्च पुष्पैश्च फलैश्च अवच्छन्न प्रतिच्छन्नाः सर्वथाऽऽच्छादिताः तिष्ठन्तीति । एते द्रुमगणास्तु युगलिजनेभ्य पेयपदार्थ वितरन्तीतिबोध्यम् । अत्रेदं बोगन्ध, रस और स्पर्श विशिष्ट प्रकार का हो जाता है और ये सेवित किये जाने पर शरीर में बल एवं वीर्य के उत्पादक होते हैं और ये अनेक प्रकार के होते हैं । तो जिस प्रकार ये लोग प्रसिद्ध चन्द्रप्रभा आदि सुराये होती है उसी प्रकार से मत्ताङ्ग जाति के द्रुमगण भो स्वतः स्वभाव से अनेक प्रकार के अमादक पदार्थों के रूप में परिणत हो जाते हैं इनका यह ऐसा परिणमन तालादि वृक्षों में जैसा उनके अनुरादिकों में होता हुआ देखा जाता है वैसा इनमें नहीं देखा जाता है किन्तु जब इनके फल पकज़ाते हैं और वे फुटते हैं तब उनमें से निर्झर की तरह रस झर ने लगता है और उसे पीकर वहां के लोग आनन्द की मस्ती में झुमने लगते हैं इन वृक्षों के अधोभाग कुश और विल्वादि तृणों से रहित होते हैं जो मनुष्य इनके पास जाकर जिस मादकपदार्थઅને સ્પર્શ વિશિષ્ટ પ્રકારના હોય છે. અને એમના સેવનથી શરીરમાં બળ અને વીર્યનું ઉત્પાદન થાય છે. એ ઘણી પ્રકારની હોય છે, જેમ લોક પ્રસિદ્ધ ચન્દ્રપ્રભા વગેરે સુરાએ હોય છે. તેમજ મત્તાંગ જાતિના કુમગણુ પણ સ્વતઃ સ્વભાવથી અનેક પ્રકારના અમાદક પદાર્થોના રૂપમાં પરિણુત થઈ જાય છે. એમનું આ એવું પરિણમન અંકુરાદિકના રૂપમાં તાલાદિ વૃક્ષમાં જોઈ શકાય છે તેવું નથી. પરંતુ જયારે એમના ફૂલે પરિપકવ થઈ જાય છે અને તે કુટે છે ત્યારે તેમનામાંથી નિઝરની જેમ ૨૫ નિરુત થવા લાગે છે. અને તે રસનું પાન કરીને ત્યાંના લેકે આનંદની મસ્તીમાં તરબોળ થઈ જાય છે. આ વૃક્ષોના અધ ભાગો કુશ અને બિલ્વાદિ તૃણેથી વિહીન હોય છે. જે માણસ આ વૃક્ષોની પાસે જઈને જે માદક Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy