SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ Mmmmn प्रकाशिका टोका सू. २३ द्वि० वक्षस्कार कल्पवृक्षस्वरूपनिरूपणम् २०१ इदं सङ्केतवाक्यमपरेष्वपि वक्ष्यमाण मगणेषूहनीयम् । व्याख्या चैवम्-यथा-येन प्रकारेण ताः चन्द्रप्रभा मणिशिलिका वरसीधु वरवारुणोसुजात पत्रपुष्पफलचोयनिर्यास सार बहुद्रव्य युक्ति संभार कालसन्धिजासवा:-तत्र-चन्द्रस्येव प्रभा-कान्तिः यस्याः सा तथा, मणिशिलिका-मणिशिलैव मणिशिलिका सैव तथा, वरसोधु.वरं परमं सीधु-मद्य,वर वारणो-उत्तमवारुणी, सुजातपत्रपुष्पफलचोयनिर्याससाराः सुजातानां सुपरिपाकागतानां पुपाणां फलानां च चोयस्य तदाख्यगन्धद्रव्यविशेषस्य च निर्यासः रसः तेन साराः, तथा बहुद्रव्ययुक्ति सम्भाराः बहूनां द्रव्याणां-रस वर्धकानां या युक्तयः मेलनानि तासां सम्भा र:-समूहो येपु ते तथा कालसन्धि जासवाः काले स्व स्वोचितकाले सन्धिजासवाः आसवाङ्गभूतद्रव्यमेलनजनितमधानि ततः पदद्वय पदद्वय सम्मेलनेन कर्मधारयसमासः तथा मधुमेरकरिष्टाभादुग्धजाति प्रसन्नातल्लकशतायु. खर्जुरो मृद्वोकासार कापिशायन सुपक्वक्षोदरसवरसुराः तत्र मधु-मद्यविशेषः, मेरकं मद्यविशेषः रिष्टामा ष्टिरत्नवर्णा जम्बूफलकलिकेति प्रसिद्धा, दुग्धजातिः आस्वादतो दुग्धसदृशी प्रसन्ना-सुराविशेषः तल्लकः सुराविशेपः, शतायुः-शतकृत्वः शोधिताऽपि स्व स्वरूपा परित्यागिनी सुराः खजूरी मृद्वीकासारः खर्जूरद्राक्षयोः सारः कापिशायनं--मद्यविशेषः, सुपकक्षोदरसवरसुराः सुपकः सम्यक्परिपाकप्राप्तो यः क्षोदरसः सुरोत्पादकचूर्णमिलितेनादिरसः तन्निष्पन्नाः वरसुरा सर्वेषां पदानां कर्मधारयः, एतेच मधविधय मद्यप्रकारा वर्णगन्धरसस्पर्शयुक्ता विशिष्टेन वर्णेन गन्धेन द्रव्यों के मेल से निष्पन्न होते है तथा मधु मेरक, आदि ये भी मद्य जाति के विशेष प्रकार हैं इनमें मधु और मेरक ये मादक पदार्थों के संयोग से बनाये जाते हैं रिष्टाभा नाम की शराब जामुन के फलो से तैयार की जाती है, दुग्ध जाति की जो शराब होती है वह स्वाद में दुग्ध जैसे स्वादवालो होतो है प्रसन्ना और तल्लक यह मो एक प्रकार को विशेष शराब होती है सौबा र शोधित हो जाने पर भी जो अपने स्वरूप का परित्याग नहीं करती है उस शराब विशेष का नाम शतायु है खर्जुर और दांखो के रस से जा शराब बनाई जाती है उसका नाम खर्जुरी मृद्ध का सारा है इसी प्रकार एक शराब ऐसी भी होती है जो इक्षु के रस को पकाकर के उससे तैयार की जाती है और इसमें सुरोत्पादक चुर्ण मिलाया जाता है । इन सब सुराविशेषों का वर्ण યથા સમયે આસપાદક દ્રવ્યોના સામ્મિશ્રણથી નિષ્પન્ન હોય છે. તેમજ મધુમેરક વગેરે એ પણ મઘ જાતિના વિશેષ પ્રકારે છે. આમાં મધુ અને મેરક એ માદક પદાર્થોના સંયે થાય છે. રિક્ટાભા નામક શરાબ જાંબુના ફળથી તૈયાર કરવામાં આવે છે. દુઘજાતિની જે શરાબ હોય છે તે સ્વાદમાં દૂધ જેવી સ્વાદવાળી હોય છે. પ્રસન્ન અને તક આ પણ એક પ્રકારની શરાબ શેષ છે સો વખત રોધિત થઈ જાય છતાં એ જે પિતાના 4 રૂપ ને યથાવત રાખે છે તે શરાબ વિશેષનું નામ શતાયુ છે. ખજૂર અને દ્રાક્ષાના રસથી જે શરાબ તૈયાર કરવામાં આવે છે તેનું નામ ખજુરી મૃઢીકાસારા છે. આ પ્રમાણે એક શરાબ એવી પણ હોય છે કે જે ઈશુનો રસને પકવી ને તેનાથી તૈયાર કરવામાં આવે છે અને તેમાં સુત્પાદક ચૂર્ણ મિશ્રિત કરવામાં આવે છે. આ સર્વ સુરા વિશેષોના વર્ણ ગજ રસ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy