SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ १८६ जम्बूद्वीपप्रज्ञप्तिसूत्रे अतिव अतीव उपशोभमानास्तिष्ठन्ति । तस्यां खलु समायां भरते वर्षे तत्र तत्र बहूनि मेरुतालवनानि हेरुतालबनानि मेरुतालवनानि प्रभतालवनानि सालवनानि सरलबनानि सप्तपर्णवनानि गफलीवनानि खजूरोवनानि नालिकेरीवनानि कुशविकुशविशुद्धवृक्षमूलानि यावत् तिष्ठन्ति । तस्यां खलु समायां भरते वर्षे तत्र तत्र वहवः सेरिका गुल्माः नवमालिका गुल्माः कोरण्टकगुल्माः बन्धुजीवकगुल्माः मनोऽवद्यगुल्पाः बीजगुल्माः बाणगुल्माः कर्णिकार गुल्माः कुब्जकगुलमाः सिन्दुवारगुल्मा मुद्गरगुल्माः यूथिकागुल्माः मल्लिकागुल्माः वासन्ति - कागुल्माः वस्तुलगुल्माः कस्तुल गुल्माशेवालगुल्माः अगस्तिगुलमाः मगदन्तिका गुल्माः चम्पकगल्माः जातिगुल्माः नवनीतिकागुलमाः कुन्दगुल्माः महाजातिगुल्माः रम्याः महा मेनिकुरम्बभूताः दशार्द्धवर्ण कुसुमं कुसुमयन्ति । ये खलु भरते वर्षे बहुँसमरणोयं भूमिभागं वातविधूतानशाला मुक्तपुष्पपुजोपचारकलितं कुर्वन्ति । तस्यां खलु समायां भरते वर्षे तत्र तत्र तस्मि तस्मिन् बहव्यः पद्मलताः यावत् श्यामलताः नित्यं कुसुमिताः यावत् लता वर्णकः । तस्यां खलु समायां भरते व तत्र तत्र तस्मिन् तस्मिन् बहव्यो वनराजय प्रशप्ताः कृष्णः कृष्णवभासा यावत् रम्याः रत मत्तक षट्पदकोरङ्ग भृङ्गारक कुण्डल-- कजीवजीवनन्दीमुख कपिल पिङ्गलाक्षक कारण्डवचक्रवाककलहंस हंससारसानेकशकुन गर्णामथुन विचारिताःशब्दोन्नदितमधुरस्वरनादिताः सम्पिडितहप्तभ्रमरमधुकरीप्रकरपरिली यमानमत्तषट्पद कुसुमासवलोलमधुरगुमगुमायमान अजद्देशभागाः अभ्यन्तरपुष्पफलाः वहिः पत्रावच्छन्ना; पुष्पैश्च फलैश्चावच्छन्नप्रतिच्छन्नाः स्वादुफलाः नीरोगकाः अकण्टकाः नानाविधगुच्छगुल्ममण्डपकशोभिता:विचित्रशुभकेतुभूताः वापीपुष्करिणी दोधिका सुनिवेशित रम्यालग्रहका पिण्डिमनिर्धारिमा सुगनधि शुभसुरभिमनोहरांच महागन्धघ्राणि मञ्चन्त्यः सवत्तकपुष्पफलसमृद्धाः सुरम्या प्रासादीया दर्शनीया अभिरूपाःप्रतिरूपाः ॥सू० टीका-'जंबुद्दीवे णं भंते ! दीवे' इत्यादि । गौतमस्वामी पृच्छति 'जंबुद्दीवे णं भंते ! दीवे भारहे वासे इमीसे ओसप्पिणीए मुसमसुसमाए समाए' हे भदन्त ! जम्बूद्वीपे द्वीपे भरते वर्षे अस्या वर्तमानायाः ___ भरत क्षेत्र में यह काल स्वरूप प्रतिपादित हुआ है अतः भरतक्षेत्र के स्वरूप को जानने की इच्छावाले गोतमस्वामी सब से पहिले कहे गये सुषमसुषमा काल के स्वरूप जो कि अवसर्पिणी का प्रथम अरक कहा गया है पूछते हैं "जंबुद्दीवे णं भंते ! दीवे भरहे वासे इमीसे ओसप्पिणीए" इत्यादि । "बुद्दीवे णं भंते ! दोवे भरहे वासे इमोसे ओसप्पिणीए" हे भदन्त! इस जम्बूद्वीप नाम ભરતક્ષેત્રમાં આ કાલ સ્વરૂપ પ્રતિપાદિત થયેલ છે, એથી ભરતક્ષેત્રના સ્વરૂપ વિષે જાવાને ઈચ્છક શ્રી ગૌતમ સ્વામી સર્વ પહેલા કહેવામાં આવેલ સુષમ સુષમા નામક કાલના સ્વરૂપ વિષે-કે જે અવસર્પિણ ના પ્રથમ આરક ના રૂપમાં કહેવામાં આવેલ છે પ્રભુ શ્રીને पूछे छ 'जवुद्दीवेण भंते ! दीवे भरहे वासे इमीसे ओसप्पिणीए' इत्यादि सूत्र-२२ ॥ ટીકાર્થ-હે ભદન્ત ! આ જ બુદ્વીપ નામના દ્વીપમાં સ્થિત ભરતક્ષેત્રમાં આ અવસર્પિણ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy