SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका द्वि० वक्षस्कार सू २२ सुषम सुषमाख्यावसर्पिण्यानिरूणपम् सेवालगुम्मा अगत्थिगुम्पा मगदंतियोगुम्मा चंपगगुम्मा जाइगुम्मा णवणीइयागुम्मा कुंदगुपा महाजाइगुम्मा रम्मा महामेघणिकुरम्बभूया दसद्धवण्णं कुसुमं कुसुमैति । जे णं भरहे वासे बहुसमरमणिज्जं भूमिभागं वायविधुयग्गसाला मुकपुष्कपुंजोवयारकलियं करेंति । तीसेणं समाए भर वासे तत्थतत्थ तर्हि ताहें बहुईओ पउमलयाओ जोव सामलयाओ णिच्चं कुसुमियाओ जाव लावण्णओ । तीसेणं समाए भरहे वासे तत्थतत्थ तर्हि तहि बहुओ वणसईओ पण्णत्ताओ, किण्हाओ किण्हो भासाओ जाव माओ स्यमत्तगछप्पय कोरंटगभिंगारंग कोंडलग जीवंजीवग नंदी मुहविलपिंगलक्खग कारंडवचकवायगकलहंस हंससारसअणेगसउणगणमिणवियरिया सदुष्णइयमहुर सरणाइयाओ संपिंडिय दरिय भमरमहुपरिपकर परिरतिमत्त छप्पय कुसुमासवलोलमहुरगुमगुमंत गुजंत देसभागाओ अभितरपुष्पफलाओ बाहिरपत्तोच्छण्णाओ पत्तेहि य पुष्फेहि य ओच्छन्नवलिच्छनाओ साउफलाओ निरोययाओ अकंटयाओ णाणाविहगुच्छगुम्म भंडवग सोहियाओ विचित्तसुहकेउभूयाओ वावी क्खरिणी दीहिया सुनिवेसिय रम्मजाल हस्याओ पिंडिमणीहामि सुगंध सुह सुरभि मणहरंच महया गंधद्धाणिमुयंताओ सव्वाउयपुष्पफलसमद्धाओ सुरम्बाओ पासाईयाओ दरिसणिज्जाओ अभिरूवाओ पडिरूवाओं ॥ सू०२२॥ छाया - जम्बूद्वीपे खलु भदन्त ! द्वीपे भरते वर्षे अस्या अवसर्पिण्या: सुषम सुषमायो समायाम् उत्तम काष्ठा प्राप्तायां भरतस्य वर्षस्य कीदृशक आकारभावप्रत्यवतारोऽभवत् गौतम ! बहुसमरमणोयो भूमिभागोऽभवत् स यथानामकः आलिङ्ग पुष्करमितिवा यावत् नानाविधपञ्चवर्णैः तृणैश्च मणिभिश्च उपशोभितः, तद्यथा- कृष्णैर्यावच्छुक्लैः, एवं वर्णो गन्धो रसः स्पर्शः शब्दश्च तृणानांव मणीनां व भणितव्यः यावत् तत्र खलु बहवो मनुष्या मानुष्यश्च आसते शेरते तिष्ठन्ति निषीदन्ति त्वग्वर्त्तयन्ति हसन्ति रमन्ते ललन्ति । तस्यां खलु समायां भरते वर्षे बहव उद्दालाः कुद्दालाः मोद्दालाः कृतमालाः नृत्तमालाः दन्तमालाः नागमालाः शृङ्गमालाः शङ्खमालाः श्वेतमालाः नाम द्रुमगणा प्रज्ञप्ताः कुशविकुशविशुद्धवृक्षमूला मूलवन्त कन्दवन्त यावद् वीजवन्त पत्रैश्च पुष्पैश्च फलैश्च अवच्छन्नप्रतिच्छन्ना श्रिया २४ Jain Education International १८५ For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy