SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सू. २१ कालस्वरूपम् । कोडी बायालीसाए वाससहस्सेहिं ऊणिओ कालो दुस्समसुसमा ४ एकवीसं वोससहस्साई कालो दुस्समा ५ एकवीसं वाससहस्साई कालो दुस्समदुस्समा ६ पुणेरवि उस्सप्पिणीए एकवीसं वाससहस्साई कालो दुस्समदुस्समा १ एवं पडिलोमं णेयव्वं जाव चत्तोरि सागरोवम कोडाकोडीओ कालो सुसमसुसमा ६ दस सागरोवमकोडा कोडीओ कालो ओसप्पिणि दस सागरोपवमकोडाकोडोओ कालो उस्सप्पिणी । वीसं सागरोवाकोडाकोडीओ कालो ओसप्पिणी उस्सप्पिणी ॥सूत्र २१॥ छाया--अथ किं तदौंपमिकम् ? औपमिकं, उपमित द्विविधं प्रज्ञप्तम् तद्यथा-पल्योपमं च सागरोपमं च, अथ किं तत् पल्योपम १, पल्योपमस्य प्ररूपणां करिष्यामि, परमाणु द्विविधा प्राप्तः तद्यथा सूक्ष्मश्च व्यावहारिकश्च, तत्र खलु यः सः सूक्ष्मः, स स्थाप्यः, तत्र खलु यः स व्यावहारिकः स खलु अनन्तानां सूक्ष्मपरमाणुपुद्गलानां समुदयसमितिसमागमेन व्यावहारिकः परमाणु निष्पद्यते, तत्र नो शस्त्रं कामति शस्त्रेण सुतीक्ष्णेनापि छेत्तु मेत्तु च य किल न शक्ताः। तं परमाणु सिद्धा वदन्ति आदि प्रमाणानाम् । १ ॥ — ब्यावहारिक परमाणूनां समुदयसमितिसमागमेन सा एका उच्छ्लक्ष्णश्लक्ष्णिका इति वा प्रलक्ष्णश्लक्षिणका इति वा ऊर्ध्वरेणुरिति वा प्रसरेणुरिति वा रथरेणुरिति वा वालाग्रमिति वा लिक्षा इति वा यूका इति वो यवमध्यमिति वा उत्सेधाङ्गुलमिति वा अष्ट उच्छ्रलक्षण श्लक्ष्णिकाः सा एका श्लक्ष्णश्लक्ष्णिका, अष्टलक्ष्णश्लक्ष्णिकाः सा एका ऊर्ध्वरेणुः अष्ट ऊब्बरेणवः सा एका त्रसरेणुः, अष्ट त्रसरेणवः सा एका रथरेणुः, अष्ट रथरेणवः तदेक देवकुरूत्तरकुरूणां मनुष्याणां वालाग्रम्, अष्ट देव कुरूत्तरकुरूणां मनुष्याणां वालाग्राणि तदेक हरिवर्षरम्यकवर्षाणां मनुष्याणां वालाग्रम्, एवं हैमवत हैरण्यवतानां मनुष्याणो पूर्वावदेहाप. रविदेहाणां मनुष्याणां वालाग्राणि सा एका लिक्षा, अष्ट लिक्षाः सा एका यूका, अष्ट यकाः तदेकं यवमध्यम्, अष्ट यवमध्यानि तदेकमङ्गुलम्, पतेनाल्गुलप्रमाणेन षडङ्गुलानि पादः, द्वादशाङ्गुलानि वितस्तिः, चतुर्विशतिरङ्गुलानि रनिः, अष्ट चत्वारिंशदगुलानि कुक्षिः, षण्णवतिरगुलानि स एकोऽक्षइति वा दण्डइतिवा धनुरिति वा युगमिति वा मुशलमिति वा नालिका इतिवा । पतेन धनुष्प्रमाणेन द्वे धनुः सहस्त्रे गव्यूतं, चत्वारि गब्यूतानि योजनम्। एतेन योजनप्रमाणेन यः पल्यः योजनमायाम विष्कम्भेण योजनमूर्ध्वमुच्चत्वेन तत् त्रिगुण सविशेष परिक्षेपेण, स खलु पल्यः ऐकाहिक द्वैयहिक त्रैयहिकोणाम् उत्कर्षेण सप्तरात्रप्ररूढानां संभृष्टः सन्निचितः भृतः वालाग्रकोटीनाम् । तानि खलु बालाग्राणि नो कुथ्येयुः नो परिविध्वंसेरन्, नो अग्निदहेत् नो वातो हरेत्, नो पूतितया शीघ्रमागच्छेयुः, ततः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy