SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ १६६ जम्बूद्वीपप्रज्ञप्तिसूत्रे खलु वर्षशते २ एकमेकं वालाग्रमपहाय यावता कालेन स पल्यः क्षीणः नीरजाः निर्लेपः निष्ठितो भवति । तत् पल्योपमम् । एतेषां पल्यानां, कोटाकोटी भवेद् दशगुणिता । सा सागरोपमस्य तु एकस्य भवेत् परिमाणम् ॥ १ ॥ एतेन सागरोपमप्रमाणेन चतस्रः सागरोपमकोटाकोट्यः कालः सुषमसुषमा १, तिस्रः सागरोपमकोटा कोट्यः कालः सुषमा २, द्वे सागरोपमकोटाकोट्यौ कालः सुषम दुष्षमा ३ एका सागरोपम कोटाकोटी द्विचत्वारिंशता वर्षसहस्रैः उनिका कालः दुष्यमसुषमा ४, एकविंशति वर्षसहस्राणि कालो दुष्पमा ५ एकविंशतिवर्ष सहस्राणि कालो दुष्षम दुष्षमा ६ - पुनरपि उत्सर्पिण्या एकविंशति वर्षसहस्राणि कालो दुष्षमदुष्षमा १, एवं प्रतिलोमं नेतव्यम् यावत् चतस्रः सागरोपमकोटाकोटयः कालः सुषमसुषमा ६, दशसागरोपमकोटाकोटयः कालः अवसर्पिणो दशसागरोपमकोटाकोटयः कोल उत्सर्पिणी, विशतिः सागरोपम कोटा कोटयः कालः अवसर्पिण्युत्सर्पिणो ॥ सू० २१ । टीका- 'से किं तं उबमिए' इत्यादि । 'से किं तं वमिए' अथ किं तत् औपमिकम् ? इति प्रश्नः उत्तरमाह - 'उवमिए दुविहे ' औपमिकं नाम कालविशेषं द्विविधं द्विप्रकारकं 'पण्णत्ते' प्रज्ञप्तम्, 'तं जहा पलिओवमे य साग रोवमे य' तद्यथा पल्योपमं च सागरोपमंच । तत्र धान्यपल्यवत् पल्यं वक्ष्यमाणस्वरूपं तेन उपमा यस्मिंस्तत् पल्योपमम् १, सागरेण - समुद्रेण उपमा - दुर्लभपारत्वेन सादृश्यं यस्मिंस्तत् सागरोपमम् । इह चकारौ समकक्षत्वद्योतनार्थी, समकक्षता - समान औपमिक कालका निरूपण "से किं तं उवमिए" इत्यादि - इस सूत्र द्वारा गौतम ने प्रभु से ऐसा पूछा है - है भदन्त ! औपमिक काल का क्या स्वरूप है ? इसके उत्तर में प्रभु ने कहा है “उवमिए दुविहे पण्णत्ते" हे गौतम औपमिक दो प्रकार का कहा गया है 'तं जहा' जैसे 'पलिओवमे य, सागरोवमे य" पल्योपम और सागरोपम, जिस काल में धान्य के पल्य की तरह पल्य की उपमा दी जाय वह पल्योपम है और जिस में समुद्र को उपमा दी जाय वह सागरोपम है यहां जो दों चकार आये हैं वे इन कालों में ઔપમિક કાળનું નિરૂપણુઃ- 'से किं तं उवमिर' इत्यादि सूत्र - २१ ॥ ટીકાર્થ-આ સૂત્ર વડે ગૌતમે પ્રભુને પ્રશ્ન કર્યાં છે કે હે ભદત ! ઔપમિકકાળનુ સ્વરૂપ वु छे ? माना भवाम प्रभु छे " उवमिप दुविहे पण्णत्ते " हे गौतम ! औपभिना मे । वामां आवे छे. "तं जहा" प्रेम डे "पलिओवमेय सागरोवमेय" પાપમ અને સાગરાપમ. જે કાળમાં ધાન્યના પુણ્યની જેમ પલ્પની ઉપમા આપવમાં આવે તે પાલ્યાપમ છે. અને જેમાં સમુદ્રથી ઉપમા આપવામાં આવે તે સાગરે પમ છે. અહી' Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy