SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ १३६ जम्बूद्वीपप्रक्षप्तिसूत्रे अद्वतोसे जोयणसए' द्वे अष्टात्रिंशे योजनशते अष्टात्रिंशदधिकानि द्विशतयोजनानि 'तिणि य एगृथबीसइभागे जोयणस्स' त्रीश्च एकोनविंशतिभागान् योजनस्य-एकोनविंशतिभागविभक्तस्य योजनस्य त्रीन् भागाँश्च 'विक्खंभेणं' विष्कम्भेण-विस्तारेण । 'तस्स' तस्य-उत्तरार्द्धभरतस्य 'बाहा'-बाहा-भुजाकारः क्षेत्रविशेषः 'पुरथिमपञ्चत्थिमेणं' पौरस्त्यपश्चिमेन-पूर्वपश्चिययोदिशोः 'अट्ठारस बाणउए जोणसए' अष्टादश द्विनवत्यधिकानि योजनशतानि-द्विनवत्यधिकाष्टशताधिकैकसहस्रयोजनानि 'सत्त य एगूण वीसइभागे जोयणस्स अद्धभागं च सप्त च एकोनविंशतिभागान् योजनस्य अर्द्धभागम्-एकोनविंशतिभागविभक्तस्य योजनस्य सप्तभागान् एकोनविंशतितमभागस्य अर्द्धभागं च 'आयामेणं'=दैर्येण । 'तस्स' उत्तरार्धभरतस्य 'जीवा' जीवा 'उत्तरेणं' उत्तरेण चुल्लहिमवदिशि 'पाईणपडोणायया' प्राचीन प्रतीचीनाऽऽयता-पूर्वपश्चिमयोर्दिशोरायता दीर्घा, 'दुहा लवणसमुदं पुट्ठा तहेव' द्विधा लवणसमुद्रं स्पृष्टा तथैव पूर्ववदेव दक्षिणार्द्धभरतजीवावदेव, अयम्भावः पौरस्त्यया कोटया पौरस्त्यं लवणसमुद्रं स्पृष्टा पश्चिमया कोटया पश्चिमलवणसमुद्रं स्पृष्टा, इत्येव दर्शयितुमाह-'जाव' यावदिति पश्चिमलवणसमुद्रं स्पृष्टेति पर्यन्तमित्यर्थः, 'चोदसजोयणसहस्साई' चतुर्दश योजन २३८ - योजन का है "तस्स बाहा पुरथिमपच्चत्थिमेणं अट्ठारस बाण उए जोयणसए सत्त य एगूणवीसइभागे जोयणस्स अद्धभागं च आयामेणं" इस उत्तरार्ध भरत की बाहा-भुनाकार क्षेत्र विशेष पूर्व पश्चिमदिशा में १८९२ योजन को और एक योजन के १९ भागों में से ७|| भाग प्रमाण है यह कथन आयाम(दीर्घता) की अपेक्षा से कहा गया है। "तस्स जीवा उत्तरेणं पाईणपडीणायया दुहा लवणसमुदं पुट्ठा तहेव जाव चोद्दसजोयण सहस्साई चत्तारि य एकहत्तरे जोयणसए छच्च एगूणवीसइमाए जोयणस्त किंचि विसेसुणे आयामेणं पण्णत्ता" उस उत्तरार्ध भारत की जीवा क्षुल्लहिमवान् पर्वत की दिशा में पूर्व से पश्चिम तक लम्बी है और पूर्व दिग्वर्ती कोटि से पूर्वदिग्वर्ती लवणससुद्र का तथा पश्चिम दिग्वर्ती कोटिसे पश्चिम लवण समुद्र को छूती है इसका आयाम १४४७१ योजन का है और २3८13:१८ यान से छ. "तस्स बाहा पुरथिमपचत्थिमेणं अट्ठारसबाण उप जोयणसए सत्त य एगूणवीसइभागे जोयणस्स अद्धभागं च आयामेण" मा उत्तरा ભારતની વાહા-ભુજાકાર ક્ષેત્ર વિશેષ- પશ્ચિમ દિશામાં ૧૮૯૨ યેાજન જેટલી અને એક યોજનના ૧૯માં ભાગમાંથી ના ભાગ પ્રમાણ છે. આ કથન આયામની અપેક્ષાએ समान थे. "तस्त जीवा उत्तरेणं पाईणपडीणायया दुहा लवणसमुदं पुट्ठा तहेव जाव चोइस जोयणसहस्साई चत्तारिय पक्कहत्तरे जोयणसए छच्च पगूणवीसइ भाए णस्स किचि विसेसूणे आयामेण पण्णत्ता" तत्तरा बरतनी खुद હિમાવાન પર્વતની દિશામાં પૂર્વથી પશ્ચિમ સુધી લાંબી છે અને પૂર્વ દિવતી કોટથી પૂર્વ દિવતી લવણુ સમુદ્રને તેમજ પશ્ચિમ દિગ્વતી કટિથી પશ્ચિમ લવણ સમુદ્રને Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy