SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका सू० १८ उत्तरभरतार्द्धस्वरूपनिरूपणम् समुदस्स पुरथिमेणं' पाश्चात्यलवणसमुद्रस्य पौरस्त्येन-पूर्वस्यां दिशि 'एत्थ णं जंबुद्दीवे दीवे उत्तरढ भरहे णामं वासे पण्णत्ते' अत्र खलु जम्बूद्वीपे द्वीपे उत्तरार्द्धभरतं नाम वर्ष प्रज्ञप्तम्, तच्च कीदृशमिति जिज्ञासायामायामप्रमाणादिना तद्वर्णयति-'पाईणपडीणायए' प्राचीनप्रतीचीनाऽऽयतं पूर्वपश्चिमयोदिशोरायतं-दीर्घम् 'उदीणदाहिणबित्थिण्णे' उदीचीनदक्षिणविस्तीर्ण-उत्तरदक्षिणयोर्दिशोविस्तारयुक्तम्, 'पलियंकसंठिए' पर्यङ्कसस्थितं-पयङ्कासनसंस्थानेन संस्थितम्, 'दुहा लवणसमुदं पुढे' द्विधा लवणसमुद्रं स्पृष्टम्, तथाहि 'पुरथिमिल्लाए' पौरस्त्यया पूर्वदिग्भवया 'कोडीए कोटया-अग्रभागेन 'पुरथिमिल्लं' पौरस्त्थं पूर्वदिग्भवं 'लवणसमुदं पुट्टे' लवणसमुद्र स्पष्ट 'पच्चस्थिमिल्लाए' पाश्चात्यया-पश्चिमदिग्भवया 'कोडीए' कोटया 'पच्च. थिमिल्लं लवणसमुदं पुढे' पश्चिमलवणसमुद्रं स्पृष्टम्, गंगासिंधुहिं महाणईहिं तिभागपविभचे' गङ्गासिन्धुभ्यां महानदीभ्यां त्रिभागविभक्तं त्रिभिर्भागैविभक्तम्, तत्रैवं भागत्रयं बोध्य-पूर्वभागो लवणसमुद्रं संगतया गंगामहानद्या कृतः, पश्चिमभागो लवणसमुद्रं संगतया सिन्धुमहानद्या कृतः, मध्यभागो गङ्गासिन्धुकत इति । तथा 'दोण्णि जम्बूद्वोप नामक द्वीप में उत्तरार्ध भग्तक्षेत्र कहा गया है यह क्षेत्र-"पाडीण पडी णायए उदोणदाहिणवित्थिपणे पलीअंकसंठिए दुहा लवणसमुदं पुटे पच्चत्थिमिल्लाए कोडीए पच्चथिमिल्लं - लवण समुदं पुढे गंगासिंधुहिं महाणईहिं तिभागपविभत्ते दोण्णि अनीसं जोयणसए तिण्णि य एगूणविसइभागे जोयणस्स विक्खंभेणं " यह पूर्व एवं पश्चिम दिशा में लम्बा है उत्त' और दक्षिणदिशा में विस्तारयुक्त है पर्यङ्कासन संस्थान से संस्थित है पूर्वदिग्वर्ती कोटि से पूर्वदिग्वर्ती लवण समुद्र को और पश्चिम दिग्वर्ती कोटि से पश्चिम लवण समुद्र को स्पर्श कर रहा है गंगा और सिन्धु इन दो महान लवण समुद्र में मिलने वाली गंगा महानदी ने पूर्वभाग कियाहै, लवण समुद्र में मिलने वालो सिन्धु महानदी ने इसका पश्चिम भाग किया है एवं गंगा और सिन्धु इन दोनोने इसका मध्यभाग किया है, इसका विस्तार मद्वीप नामापमा उत्तरा भरत क्षेत्र आवेस छ. मात्र पाडीण पडीणायव उदीणदाहिणवित्थिपणे पलिअंकसंठिए दुहा लवणसमुदं पुढे पुरस्थिमिल्लाए. कीडोए पुरथिमिल्लं लवणासमुहं पुढे पच्चथिमिल्लाए कोडीए पच्वत्थिमिल्लं लवणसमुदं पुढे गंगासिधूहि महाणईहि तिभागपविभत्ते दोणि अटतीसे जोयणसए तिण्णिय पगूणवोसइ भागे जायणस्ल विक्खंमेण" मा पूतभर पनि દિશામાં લાંબુ છે. ઉત્તર અને દક્ષિણ દિશામાં વિસ્તારયુક્ત છે. પર્યકાસન સંસ્થાનથી સંસ્થિત છે. પૂર્વ દિગ્વતી કેટથી પૂર્વ દિગ્વતીં લવણ સમુદ્રને અને પશ્ચિમ દિશા કોટિ પશ્ચિમ લવ સમુદ્રને આ પશી રહેલ છે. ગંગા અને સિધુ એ બે મહા નદીઓ એ એને ત્રણ વિભાગમાં વિભક્ત કરેલ છે. લસણ સમુદ્રમાં મળનારી મહા નદી ગંગાએ અને પૂર્વ ભાગ કર્યો છે, લવણ સમુદ્રમાં મળનારી મહાનદી સિધુએ આને પશ્ચિમે ભાગ કર્યો છે. અને ગંગા અને સિધુએ આનો મધ્યભાગ કર્યો છે. આ વિસ્તાર Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy