SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रतिसूत्रे अष्टादश द्विनवत्यधिकानि योजनशतानि सप्त च एकोनविंशतिभागान् योजनस्य अद्धभाग च आय मेन । तस्य जीवा उत्तरेण प्राचनप्रतीचीनाऽऽयता द्विधा लवणसमुद्र स्पृष्टा तथैव यावत् चतुर्दशयोजनसहस्त्राणि चत्वारि च एक सप्तत्यधिकानि योजनशतानि षट्च एकोनविंशतिभागान् योजनस्य किञ्चिद्विशेषोनान् आयामेन प्रज्ञप्ता । तस्याः धनुष्पृष्ठं दक्षिणेन चतुर्दशयोजनसहस्त्राणि पश्चअष्टार्विशानि योजनशतानि एकादश च एकोनविंशतिभागान् योजनस्य परिक्षेपेण ! उत्तरार्द्ध भरतस्य खलु भदन्त ? वर्ष स्य कोदशकः आकारभावप्रत्यवतारः प्रक्षप्तः ? गौतम ! बहुसमरमणीयो भूमिभागः प्रज्ञप्तः स यथानामकः आलिङ्गपुष्करभिति वा यावत् कृत्रिमैश्चैव अकृत्रिमैश्चैब । उत्तरार्धभरते खलु भदन्त! वर्षे मनुजाना कोदशकः आकारभाव प्रत्यवतारः ? गौतम ते खलु मनुजा बहुसंहनना यावत् अप्येकके सिद्धयन्ति यावत् सर्वदुःबानामन्तं कुर्वन्ति ।। १८ ।। टीका- 'कहि णं भंते !' इत्यादि । 'कहि णं भंते ! जंबुद्दीवे दीवे-उत्तरभरहे णामं वासे पण्णत्ते' हे भदन्त ! जम्बूद्वीपे द्वीपे उत्तरार्द्धभरनं नाम वर्ष खलु क्व प्रज्ञप्तम् ? भगवानाह-'गोयमा ! चुल्लहिमवंतस्स' हे गौतम ! क्षुद्रहिमवतः-लघुहिमवतः 'वासहरपव्ययस्स दाहिणेणं' वर्षधरपर्वतस्य दक्षिणेन-दक्षिणस्यां दिशि 'वेयड्नस्स पव्वयस्स उत्तरेणं. वैताढ्यस्य पर्वतस्य उत्तरेण-उत्तरस्यां दिशि 'पुरस्थिमलवणसमुदस्स' पौरस्त्यलवणसमुद्रस्य पूर्वदिग्वतिलवणसमुद्रस्य ‘पच्चस्थिमेणं' पाश्चात्त्येन-पश्चिमायां दिशि 'पच्च स्थमलवण उत्तरार्घ भरतके स्वरूप का प्रतिपादन'कहिणं भंते! जंबुद्दीवे दीवे उत्तरड्ढ भरहे णामं वासे पण्णत्ते' इत्यादि । टोकार्थ-गौतमस्वामी ने प्रभु से ऐसा पूछा है हे भदन्त! इस जम्बूद्वीप नामके द्वीप में उत्तरार्घ भरतक्षेत्र कहां पर कहा गया है? इसके उत्तर में प्रभु कहते है ‘गोयमा! चुर्लाहमवंतस वासहरपञ्चयस्स दाहिणेणं वेयड्ढस्त पवयस्स उत्तरेणं पुरस्थिमलव गसमुदस्स पच्चत्थिमेणं पच्चस्थमलवणसमुद्दस्त पूरस्थिमेणं एस्थ णं जंबुद्दोवे दीवे उत्तरड्ढे झरहे णामं वासे पण्णत्ते हे गौतम! लघुहिमवान् वर्षधर पर्वत को दक्षिण दिशा में एवं वैताढयपर्वन की उत्तरदिशामें तथा पूर्व दिग्वीलवण समूद को पश्चिमदिशामें एवं पाश्चात्यलवणसमुद्र को पूर्वदिशामें ઉત્તરાદ્ધભરતના સ્વરૂપનું પ્રતિપાદન-- 'कहिणं भते ! जम्बुद्दीवे दीवे उत्तरड्ढभरहे णामं कासे पणत्ते' इत्यादि सूत्र ॥१८॥ ટીકાથે–ગૌતમે પ્રભુને એવી રીતે પ્રશ્ન કર્યો છે કે હે ભદંત ! આ જમ્બુદ્વીપ નામક દ્વીપમાં उत्तरा भरत क्षेत्र या स्थणे आवे छ ? मान। वामां प्रभु । छे. "गोयमा ! क्षुल्लहिमवतस्स वासहरपब्वयस्स दाहिणेणे वेयड्ढस्स पब्वयस्स उत्तरेणं पुरथिमलवण समुहस्स पच्चस्थिमेण पत्थणं जम्बुद्दीवे दोवे उत्तरडूढभरहे णामं वासे पण्णत्ते" गीतम! લઘુહિમયાન વર્ષધર પર્વતની દક્ષિણ દિશામાં અને શૈતાઢય પર્વતની ઉત્તર દિશામાં તથા પૂર્વ દિગ્વતી લવણ સમુદ્રની પશ્ચિમ દિશામાં અને પાશ્ચાત્ય લવણુ સમુદ્રની પૂર્વ દિશામાં Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy