SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ तस्स वाहा पुरसए तिणि याणई हिं तिभ प्रकाशिका टीका सू. १८ उत्तरभारतार्द्धस्वरूपनिरूपणम् पण्णते ? गोयमा ! चुल्लहिमवंतस्स वासहरपव्वयस्स दाहिणेणं वेयड्ढस्स पव्वयस्स उत्तरेणं पुरथिमलवणसमुदस्स पच्चत्थिमेणं एत्थ णं जंबुद्दीवे दीवे उत्तरड्ढभरहे णामं वासे पण्णत्ते पाईणपडीणोयए उदीणदाहिणवित्थिपणे पलिअंकसंठिए दुहा लवणसमुदं पुढे पुरथिमिल्लाए कोडीए पुरथिमिल्लं लवणसमुदं पुढे पच्चत्थिमिल्लाए कोडीए पच्चथिमिल्लं लवणसमुदं पुढे गंगासिंधूहि महाणईहिं तिभागपविभत्ते दोण्णि अट्ठ तीसे जोयणसए तिणि य एगूणवीसइभागे जोयणस्स विक्खंभेणं तस्स वाहा पुरथिमपच्चत्थिमेणं अट्ठारसवोणउए जोयणसए सत्त य एगूणवीसइभागे जोयणस्स अद्धभागं च आयामेणं । तस्स जीवा उत्तरेणं पाईणपडीणायया दुहा लवणसमुदं पुट्ठा तहेव जाव चोदस जोयणसहस्साई चत्तारिय एक्कहत्तरे जोयणसए छच्च एगूणवीइभाए जोयणस्स किंचिविसेसूणे आयामेणं पण्णत्तो। तीसे धणुपुढे दहिणेणं चोदसजोयणसहस्साइं पंच अट्ठावीसे जोयणसए एक्कारस य एगृण वीसइभाए जोयणस्स परिक्खेवेणं । उत्तरड्वभरहस्स णं भंते ! वासस्स केरिसए आयारभावपडोयारे पण्णत्ते ? गोयमो ! बहुसमरमणिज्जे भूमिभागे पण्णत्ते, से जहाणामए आलिंगपुक्खरेइ वा जाव कित्तिमे हिंचेव अकित्तिमेहिचेव । उत्तरड्ड भरहेण भंते ! वासे मणुयाण केरिसए आयारभाव पडोयारे पण्णत्ते ? गोयमा ! तेणं मणुया बहु संघयणा जाव अप्पेगइया सिझंति जाव सब्ब दुक्खाणमंतं करेंति ॥सू० १८॥ छाया-क्य खलु भदन्त ! जम्बूद्वीपे द्वीपे उत्तरार्द्धभरतं नाम वर्ष प्राप्तम् ? गौतम क्षुद्रहिमवतो वर्षधरपर्वतस्य दक्षिणेन वैताव्यस्य पर्वतस्य उत्तरेण पौरस्त्यलवणसमुद्रस्य पाश्चोत्येन पाश्चात्यलवणसमुद्गस्य पौरस्त्येन अत्र खलु जम्बूद्वीपे द्वोपे उत्तराद्ध भरत नाम वर्षे प्रशप्तम, प्राचीनप्रतीचीनाऽऽयतम्, उदीचीनदक्षिणविस्तीर्ण पर्यङ्कसंस्थितं द्विधा लघणसमुद्रं स्पृष्ट पौरस्त्यया कोट्या पौरस्त्यं लवणसमुद्रं स्पृष्टं पाश्चात्यया कोटया पाश्चात्यं लवणसमुद्रं स्पृष्टं गङ्गासिन्धुभ्यां महानदीभ्यां त्रिभागप्रविभक्तं द्वे अष्टात्रिशे योजनशते त्रीश्चैकोनविंशतिभागान योजनस्य विष्कम्मेण । तस्य बाहा पौरस्त्यपाश्चात्येन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy