SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका सू. १८ वैताढ्याभिधाने कारणनिरूपणम् १३७ सहस्राणि-चतुर्दशसहस्त्रयोजनानि 'चत्तारि य एक्कहत्तरे जोयणसए' चत्वारि च एकसप्तत्यधिकानि योजनशतानि- एकसप्तत्यधिकचतुश्शतयोजनानि 'छच्च एगृणवीसइभाए जोयणस्स किंचिविसेसूणे' षट् च एकोनविंशतिभागान् योजनस्य किश्चिद्विशेषोनान् एकोनविंशतिभागविभक्तस्य योजनस्य किंचिद्विशेषन्यूनान् षड्भागान् 'आयामेणं पण्णत्ता' आयामेन-दैर्येण प्रज्ञप्ता, 'तीसे' तस्याः उत्तरार्द्धभरतजीवायाः 'दाहिणेणं' दक्षिणेन-दक्षिणस्यां दिशि दक्षिणपार्श्वे इति भावः 'धणुपुढे' धनुष्पृष्ठम्-उत्तरार्धभरतक्षेत्रसम्बन्धि धनुष्पृष्ठाकारः क्षेत्रविशेषः 'चोदस्स जोयणसहस्साई' चतुर्दशयोजनसहस्राणि-चतुर्दशसहस्रयोजनानि, 'पंच अट्ठावीसे जोयणसए' पञ्च अष्टाविंशानि योजनशतानि-अष्टाविंशत्यधिकानि पञ्चशतयोजनानि 'एक्कारस य एगूणवीसइभाए जोयणस्स' एकादश एकोनविंशतिभागान् योजनस्य एकोनविंशति-भागविभक्तस्य योजनस्य एकादश भागांश्च 'परिक्खेवेणं' परिक्षेपेण-परिधिना विज्ञयमिति । अथोत्तरार्द्धभरतस्य स्वरूपं प्रश्नोत्तराभ्यां वर्णयितुमाह-'उत्तरद्ध भरहस्स णं भंते ! वासस्स केरिसए' उत्तरार्द्धभरतस्य खलु भदन्त ! वर्षस्य कीदृशकः-स्वरूपपर्यायप्रादुर्भावः ‘पण्णत्ते' प्रज्ञप्तः, भगवानुत्तरयति--गोयमा ! बहुसमरमणिज्जे' हे गौतम ! बहुसमरमणीयः-अत्यन्तसमतलोऽत एव रमणीयः-सुन्दरः भूमिएक योजन के १८ भागों में से कुछ कम ६ भाग प्रमाण है । "तीसे धणुपुढे दाहिणेणं चोदस जोयणसहस्साइं पंच अावोसे जोयगसए एकारस य एगूणवीसभाए जोयणस्स परिक्खेवेणं" उस उत्तरार्ध भारत की जीवा का दक्षिण दिशा में दक्षिणपार्श्वमें-धनुष्पृष्ठ-धनुष् पृष्ठाकार क्षेत्र विशेष १४५२८ योजन को और एक योजन के १८ भागों में से ११ भाग प्रमाण कहा गया है यह धनुष्पृष्ठ का परिक्षेप की अपेक्षा प्रमाण कथन है। "उत्तरड्ढ भरहस्स णं भंते ! वासस्स केरिसए आयारभावपडोयारे पण्णत्ते" हे भदन्त! "उत्तरार्ध भरतक्षेत्र का आकारभाव प्रत्यवतार-स्वरूप कैसा कहा गया है ? इसके उत्तर में प्रभु कहते हैं "गोयमा बहुसमरमणिज्जे भूमिभागे पण्णत्ते से जहा णामए आलिंग पुवखरेह वा जाव સ્પશે છે. આને આયામ ૧૪૪૭૧ જન જેટલું છે. અને એક જનના ૧૦ ભાગभांथी म ६ मा प्रमाण छे. "तीसे धणुपुढे दाहिणेण चोद्दस्स जोयणसहस्साई पंच अटूठावीसे जोयणसए एक्कारस य एग्णवीस हे भाए जोयणस्स परिक्खेवेणं" ते ઉત્તરાર્ધ ભરતની જીવાનું દક્ષિણ દિશામાં–દક્ષિણ પાર્શ્વમાં-ધનુપૃષ્ઠ—ધનુષ-પૃષ્ઠકાર ક્ષેત્ર વિશેષ-૧૪૫૨૮ જન જેટલું છે અને એક એજનના ૧૦ ભાગમાંથી ૧૧ ભાગ પ્રમાણે કહેવાય છે. ધનુપૃષ્ઠના પરિક્ષેપની અપેક્ષાએ આ પ્રમાણ કથન છે. 'उत्तरड्ढभरहस्सण भंते ? वासस्स केरिसए आयारभावपडोयारे पण्णते" है ભદન્ત ! ઉત્તરાર્ધ ભરત ક્ષેત્રને આકારભાવ પ્રત્યવતાર (સ્વરૂપ) કેવા છે? આના જવાબમાં प्रभु है छे. "गोयमा बहुसमरमणिज्जे भूमिभागे पण्णत्ते से जहा णामए आलिंगन खरेइ ૧૮ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy