SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका सू० १४ आभियोग्यश्रेणिद्वयनिरूपणम् रिंशत्कृतवनमालानि क्षेमाणि शिवानि किङ्करामरदण्डोपरक्षितानि लायितोल्लायितमहितानि गोशीर्षसरसरक्तचन्दनददर (प्रचुर) दत्त पञ्चाङ्गुलितलानि उपचितचन्दनकलशानि चन्दनघटसुकृततोरणप्रतिद्वारदेशभागानि आसक्तोसक्तविपुलवृत्तव्याघारितमाल्यदामकलापानि पञ्चवर्णसरससुरभिमुक्तपुष्पपुजोपचारकलितानि कालागुरुप्रवरकुन्दुरूष्कतुरुष्कधूपदह्यमानसुरभिमघमघायमान गन्धोद्ध्ताभिरामाणि सुगन्धवरगन्धितानि गन्धवर्तीभूतानि (अप्सरोगणसङ्घ-कीर्णानि) दिव्यत्रुटितशब्दसंप्रनादितानि सर्वरत्नमयानि अच्छानि श्लक्ष्णानि लष्टानि घृष्टानि मृष्टानि नीरजांसि निर्मलानि निष्पङ्कानि निष्कङ्कटच्छायानि सप्रभाणि समरीचिकानि सोद्योतानि प्रासादीयानि दर्शनीयानि अभिरूपाणि (प्रतिरूपाणि) इति । ___ एतद्व्याख्या-अधः पुष्करकर्णिकासंस्थान संस्थितानि अधः पुष्करकर्णिका-अधोमुखकमलबीजकोशस्तस्या यत् संस्थानम्-आकारस्तेन संस्थितानि अधोमुखपद्मबीजकोशाकाराणि तथा-उत्कीर्णान्तरविपुलगम्भीरखातपरिखाणि उत्कीर्णमिवो अष्टचत्वारिंशत् कोष्ठरचितानि, अष्टचत्वारिशत्कृतवनमालानि, क्षेमाणि, शिवानि, किङ्करामरदण्डोपरक्षितानि, लायितोल्लायितमहितानि, गोशीर्षसरसरक्तचन्दन दर्दर (प्रचुर) दत्त पञ्चा गुलितलानि उपचितचन्दनकलशानि, चन्दनघटसुकृततोरणप्रतिद्वारदेशभागानि, आसक्तोत्सक्तविपुलवृत्तव्याघारितमाल्यदामकलापानि, पञ्चवर्णसरससुरभिमुक्तपुष्पपुजोपचारकलितानि, कालागुरुप्रवरकुन्दरुष्कतुरुष्कधूपदह्यमान सुरभिमघमघायमानगन्धोधूताभिरामाणि, सुगन्धवरगन्धितानि, गंधवर्तिभूतानि, (अप्सरोगणसंघकीर्णनि,) दिव्यत्रुटित शब्दसंप्रनादितानि सर्वरत्नमयानि, अच्छानि, लक्ष्णानि, लष्टानि; घृष्टानि, मृष्टानि, नीरजांसि, निर्मलानि, निष्पकानि, निष्कंकटच्छायानि सप्रमाणि, समरीचिकानि सोद्योतानि, प्रासादीयानि, दर्शनीयानि, अभिरूपाणि प्रतिरूपाणि । इस पाठ के पदों को व्याख्या इस प्रकार से है-नोचा मुख करके रखी गई कमलकर्णिका का जैसा आकार होता है. वैसा आकार इन भवनों का है इनकी जो खात-ऊपर रचितानि, अप्टचत्वारिंशत्कृतवनमालानि क्षेमाणि, शिवानि, किङ्करामरदण्डोपरक्षितानि, लायितोल्लायितमहितानि, गोशीर्षसरसरक्तचन्दनददर (प्रचुर दत्तपऊ बागुलितलानि, उपचितचन्दनकलशानि, चन्दनघटसुकृततोरणप्रतिद्वार देशभागानि, आसक्तोसक्तविपुलवृत्तव्याघारित माल्यदामकलापानि, पञ्चवर्णसरस सुरभि मुक्तपुष्पपुञ्जोपचारकलितानि, कालागुरुप्रवरकुन्दरुष्क तुरुष्क धूप दह्यमानसुरभिमघमधायमानगन्धोद्धृताभिरामाणि, सुगन्ध वर गन्धितानि, गंधवभूतानि, (अप्सरोगणसंघकीर्णागि) दिव्यत्रुटित शब्दसंप्रनादितानि सर्वरत्नमयानि, अच्छानि लक्ष्णानि, लष्टानि, धृष्टानि, मृष्टाति, नीरजांसि निर्मलानि, निष्पकानि निष्कंकटच्छायानि 'सप्रभाणि, समरीचिकानि, सोद्योतानि, प्रासादीयानि' दर्शनीयानि, अभिरूपाणि प्रतिरूपाणि' मा पाउन योनी व्यायामा प्रभाव छ. नत Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy