SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ ९८ जम्बूद्वीपप्रज्ञप्तिसूत्रे यमवरुणवैश्रवणकायिकानां तत्र सोमः पूर्वदिक्पाल: यमो दक्षिण दिक्पालः, वरुणः पश्चिमदिक्पालः, वैश्रवणः उत्तरदिक्पालः तेषां कायः समूहः स्वामित्वेन येषां ते तथाभूतास्तेपाम् 'आभिभोगाणं' आभियोग्यानाम् आज्ञाकारिणां 'देवाणं बहवे भवणा पण्णत्ता' देवानाम् अनेकानि भवनानि प्रज्ञप्तानि 'तेणं भवणा बाहिं बट्टा' तानि खलु भवनानि बहिर्वत्तानि बहिर्वतु लाकाराणि 'अंतो चउरंसा' अन्तः अभ्यन्तरे चतुरस्राणि चतुष्कोणानि अत्र 'वण्णओ' वर्णकः भवनवर्णनपर पदसमूहो वक्तव्यः स च किं पर्यन्त इत्याह 'जाव अच्छरगणसंघविकिण्णा' यावदप्सरोगणसङ्ग विकीर्णानि-अासरोगणसङ्घविकीर्णानि अप्सरोगणसमूहव्याप्तानि इति पर्यन्तः ततोऽपि किमवधिरिति जिज्ञा सायामाह 'जाव पडिरूवा' यावत् प्रतिरूपाणि । प्रतिरूपाणि इति पर्यन्तो वर्णको बोध्य इति पर्यवसितम् । तथा च सर्वपदानि यावत्पदसंगृहीतान्येवम् अधः पुष्करकणिकासंस्थानसंस्थितानि उत्कीर्णान्तरविपुलगम्भीरखातपरिखाणि प्राकाराहालक कपाटतोरणप्रतिद्वारदेशभागानि यंत्रशतध्नीमुशलमुशुण्डीपरिवारितानि अयोध्यानि सदा जयानि सदा अजेयानि सदा गुप्तानि अष्टचत्वारिंशत्कोष्ठरचितानि अष्टचत्वाआभियोग्य श्रेणियों में देवेन्द्र देवराज शक के जो पूर्व दिशा के दिक्पाल सोम है , दक्षिण दिशा के दिक्पाल जो यम है , पश्चिम दिशा के दिक्पाल जो वरुण है और उत्तर दिशा के दिक्पाल जो वैश्रवण है जो कि इन्द्र के आज्ञाकारी है उनके अनेक भवन कहे गये है। "तेणं भवणा बाहिं वा, 'अतो चउरंसा, वण्णओ जाव अच्छरगणसंवि किण्णा जाव पडिरूवा" वे भवन बाहर में तो गोल है, और भोतर में चतुरस्र-चौकोर है। यहां भवनों के वर्णन करने वाला पाठ "ये अप्सराओं के सम्ह से व्याप्त है और यावत्प्रासादीय आदि विशेषणों वाले है" यहां तक का यहां गृहीत हुआ है. वह पाठ जानकारी के लिए यहां प्रकट किया जाता है- “ अधः पुष्करकर्णिकासंस्थानसंस्थितानि उत्कीर्णान्तरविपुलगंभीरखातपारखाणि, प्राकार टाच्यकपाटतोरणप्रतिद्वारदेशभागानि, यंत्रशतघ्नी मुशलमुशुण्डीपरिवारितानि, अयोध्यानि, सदा जयानि सदा अजेयानि, सदा गुप्तानि, દિપાલ સેમ છે. દક્ષિણ દિશાના દિફ પાલ યમના પશ્ચિમ દિશાના દિકપાલ વરુણના અને ઉત્તર દિશાના દિકપાલ વૈશ્ર ણન –જે અદ્રના આજ્ઞ કારી છે–તેમના અનેક ભવન કહેવાય छ. "तेण भवणा बाहिं वट्टा, अंतो च उरंसा, वण्णओ जाव अच्छरगणसंघविकिण्णा जाव पडिरूवा" त सपने मागे म २था यतुरन यामा-छे. ही भवनाना વણ. સંબંધી એ આ અસર જ ના રમૂહથી વ્યાપ્ત છે અને યુવા સાદીય આદિ વિશેભણેથી યુક્ત ને “અહીં સુ ને પાઠ ગૃત થયેલ છે તે પાઠ જાણવા માટે અહીં પ્રકટ કરવામાં मावले. “अधः पुष्करकणि संस्थानसंस्थितानि उत्कीर्णान्तविपुल गभीरखातपरि खाणि, प्राकाराट्टालयकपाटतारण प्रतिद्वारदेशभागानि यन्त्रशनीमुशल मुशुण्डी परिवा. रितानि, अयाध्यानि, सदः जयानि सदा अजेयान, सदा गुप्तानि, अष्टचत्वारिशत् कोष्ठ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy