SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ १०० जम्बूद्वीपप्रज्ञप्तिसूत्रे स्कीर्णम्-सुव्यक्तम् तादृशमन्तरम्-अभ्यन्तरं यासां तादृश्यः विपुलाः बहवः गम्भीराः अलब्धतलाः खातपरिखाः खातानि उपर्यधः समानि परिखाः उपरि विशाला अधः सङ्कुचिताश्च येषां तानि प्राकाराट्टालककपाटतोरणप्रतिद्वारदेशभागानि-प्राकारः 'कोर्ट' इति भाषाप्रसिद्धः, अट्टालक :-'अटारी' भाषाप्रसिद्धः, तथा प्रतिद्वार देशभागे कपाटं तोरणं च येषां तानि तथा । 'प्रतिद्वारदेशभाग' शब्दस्य परनिपात आपत्वात् तथा-यन्त्र शतध्नी मुशलपुशुण्डी परिवारितानि-यन्त्राणि जलादि यन्त्राणि शतघ्न्यःपुरुषशतघातकास्त्रविशेषाः 'तोप' इति भाषा प्रसिद्धाः मुशलानि-प्रसिद्धानि मुशुण्डयः शस्त्रविशेषाः एतैः परिवारितानि-रक्षणाय परिवेष्टितानि, अतएव अयोध्यानि - योधुमशक्यानि सदा सर्वस्मिन् काले जयानि-जयन्तीति जयानि शत्र जयकारका णि, तथा शत्रुभिः सदा अजेयानि-जेतुमयोग्यानि सदा गुप्ताणि-रक्षितानि अष्टचत्वारिंशकोष्टरचितानि-रचितानि-कृतानि अष्टचत्वारिंशतकोष्टानि यत्र तानि तथा, रचितशब्दस्य प्राकृतत्वात्परनिपातः । अष्टचत्वारिंशत्कृतमालनि अष्ट चत्वारिंशत-अष्टचत्वारिंशड्रेदभिन्नविच्छित्तियुक्ता वनमालाः कृताः-स्थापिताः येषु तानि तथा, क्षेमाणि -पर और नीचे समान आकृति वाली खाई है उसका एवं ऊपर में विशाल और नीचे भाग में संकुचित जो परिखा है उसका भीतरी अन्तर बिलकुल सुव्यक्त है तथा ये दोनो ही विपुल गंभीर है - अलब्ध तल वाली है, प्रत्येक भवन के साथ कोट है, अटारी है तथा इनके प्रत्येक द्वार में कपाट लगे हुए है, हर एक भवन में एक साथ सो पुरुषो को मार डालें ऐसी अनेक शतग्धियाँ-अस्त्रविशेष जिसे तोप कहा जाता है हैं, अनेक मुशल है अनेक मुशुण्डियां है-इस नाम के हथियार विशेष है इन सब हथियारों से वे मकान परिवेष्टित है अतएव कोई भी इन पर आक्रमण नहीं कर सकता है । इसीसे ये सदा अजेय है और स्वयं में ये सदा शत्रुओं को जीतने वाले है और सुरक्षित है प्रत्येक भवन में ४८-४८ कोठे बने हुए है एवं “अष्ट चत्वारि" ४८-४८ वनमालाएं रखी हुई है । મુખ કમલકર્ણિકાને જે આકાર હોય છે તે આકાર અહીંના ભવનનો છે. એમની જ ખાત–ઉપર અને નીચે સમાન આકૃતિવાળી ખાઈ છે-તેનો તથા ઉપરની તરફ વિશાળ અને નીચેના ભાગમાં સંકુચિત જે પરિખા છે તેનું ભીતરી અન્તર એકદમ સુસ્પષ્ટ છે તેમજ એ એ બને વિપુલ ગંભીર છે. અલબ્ધ તલવાળી છે. દરેક ભવનની સાથે કોટ છે, અટારી છે. તેમજ એમના પ્રત્યેક દ્વારમાં કપાટ લાગેલા છે. દરેક ભવનમાં એ કી સાથે સે પ૨ ને એકી સાથે મારી નાખે એવી અનેક શતદનીએ-તપ-છે, અનેક મુશલે છે, અનેક મસરૂડી છે, મુસણી એક વિશેષ પ્રકારનું હથિયાર હોય છે, આ સર્વ હથિયારોથી તે ભવનો પરિવેષ્ઠિત છે. એથી તેમની ઉપર કે આક્રમણ કરી શકે નહીં. એથી જ એ ભવને સદા અજેય રહે છે. અને સ્વયમેવ આ ભવને શત્રુઓને જીતનારા છે. અને સુરક્ષિત છે. प्रत्ये: भवनमा ४८-४८ मी मने छ. awr "अटचत्वारि" ४८-४८ वनमापाये। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy