SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ छेदशास्त्रम् । छेदनवत्यपरनाम वृत्तिसहितम् । णमिऊण य पंचगुरुं गणहरदेवाण रिद्धिवंताणं । वुच्छामि छेदसत्थं साहूणं सोहणटाणं ॥ १ ॥ नत्वा च पंचगुरून् गणधरदेवान् ऋद्धिवतः । वक्ष्यामि छेदशास्त्रं साधूनां शोधनस्थानम् ॥ पायच्छित्तं सोही मलहरणं पावणासणं छेदो। पाया मूलगुणं मासिय संठाण पंचकल्लाणं ॥ २ ॥ प्रायश्चित्तं शुद्धिः मलहरणं पापनाशनं छेदः । पर्यायाः मूलगुणं मामिकं संस्थानं पंचकल्याणं ॥ आयंविल णिव्वियडी पुरिमंडलमेयठाण खमणाणि । एयं खलु कलाणं पंचगुणं जाण मूलगुणं ॥ ३॥ आचाम्लं निर्विकृतिः पुरिमण्डलं एकस्थानं क्षमणानि । एकं खलु कल्याणं पंचगुणं जानीहि मूलगुणं ॥ आदीदो चउमझे एकदरवणियम्मि लहुमासं । छम्मासे संठाणं ठाणं छम्मासियं जाण ॥४॥ १ एतानि प्रायश्चित्तादीनि पंच प्रायश्चित्तस्य नामानि । २ व्रतसमित्याद्यष्टाविशतिः मधमांसमधुत्यागाद्यष्टौ वा । ३ वस्तुसंख्या । ४ एकभक्तं । ५. कल्याणमेकं । ६ पंच कल्याणकैर्मूलगुणमेकं । ७ मूलगुणस्थानाच्चतुर्थस्थानके कल्याणकनामाचरणस्य संख्या विधा। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003152
Book TitlePrayashchitta Sangraha
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy