SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ छेदपिण्डम् । चउरसयाई वीमुत्तराई गंथस्स परिमाणं ।। तेतीसुत्तरतिसयपमाणं गाहाणिबद्धस्स ॥ ३६० ॥ चतुःशतानि विंशत्युत्तराणि ग्रन्थस्य परिमाणं । त्रयस्त्रिंशदुत्तरत्रिशतं प्रमाणं गाथानिबद्धस्य ॥ भावइ छेदपिंडं जो एवं इंदणंदिगणिरचिदं । लोइयलोउत्तरिए ववहारे होइ सो कुसलो ॥ ३६१ ॥ भावयति च्छेदपिंडं य एतदिन्द्रनन्दिगणिरचितं । लौकिकलोकत्तरे व्यवहार भवति म कुशलः ॥ इय इंदणंदिजोइंदविरइयं सजणाण मलहरणं । लिहियं तं भतीए सम्मत्तपसत्तचित्तेण ॥ १॥ इति इन्द्रनन्दियोगींद्रविरचितं सज्जनानां मलहरणं । लिखितं तत् भक्त्या सम्यक्त्वप्रसन्नचित्तेन ॥ इति प्रायश्चितग्रन्थः समाप्तः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003152
Book TitlePrayashchitta Sangraha
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy