SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ प्रायश्चित्तसंग्रहे--- विद्यामंत्रातोद्याष्टाङ्गानिमित्तमूलचूर्णानि ।। यः करोति........नियमात् प्राप्नोति उपवासं प्रतिक्रमणं ॥ अस्या अर्थः-विद्योपजीवकमंत्रवाद्यष्टाङ्गनिमित्तोपजीविवशीकरणचूर्णस्नानपांनाग्रुपजीवकेन सह सांगत्ये प्रतिक्रमणपूर्वकमुपवासम् ॥ सुतत्थचोरियाए गिण्हंतो विणयपुच्छरहिओ य। आलोयण तणुसग्गो पावइ दितो वि एमेव ।। ६५ ।। सूत्रार्थ चर्या गृह्णन् विनयपृच्छारहितश्च । आलोचनां तनुसर्ग प्राप्नोति दददपि एवमेव ॥ अस्या अर्थः-सूत्राथु आगमु चोरिया वंचन (नां) यो जानाति । अथाविनयेन पृच्छति तत्रालोचनकायोत्सर्गम् ॥ सुत्तत्थं देसंतो सोदारे जो कुणेहिं असमाहिं । पावइ चउत्थ छेदो णिण्हवकारो य सुयगुरुणो ॥६६॥ सूत्रार्थ देशयन् श्रोतरि यः करोति असमाधि । प्राप्नोति चतुर्थं छेदं निन्हवकारश्च श्रुतगुरूणां ॥ अस्या अर्थः-आगमुसूत्रार्थदेसु (आगमसूत्रार्थदेशकः) अनालोचनः कथयति श्रोतृणां परिणामभंगे करोति श्रुतगुरुं न मन्यते तस्योपवासम् ॥ मासं पडि उववासो चाउम्मासे य तहेव अट्ट चत्तारि । संवच्छरिये बारस कायबा णिज्जरटाए ॥ ६७॥ मासं प्रत्युपवासः चतुर्मासे च तथैव अष्टौ चत्वारः । संवत्सरे द्वादश कर्तव्या निर्जरार्थिना ॥ अस्या अर्थ:--आषाढमाससंवत्सरिके उपवासा द्वादश । कार्तिकचतुर्मासे अष्ट । फाल्गुनचतुर्मासे चत्वारि ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003152
Book TitlePrayashchitta Sangraha
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy