SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ छेदशास्त्रम् । संथारमसोहंतो पयदापयदेसु खवण पणगं च। काउस्सग्गुववासो सुद्धासुद्धझि णावाए ॥ ६८॥ संस्तरमशोधयतः प्रयत्नाप्रयत्नयोः क्षमणं पंचकं च । कायोत्सर्गोपवासः शुद्धाशुद्धायां नावायां ॥ अस्या अर्थः-प्रयत्नाचारस्य संस्तरकमशोधयतः तस्योपवासं । अप्रयत्नाचारस्य कल्याण । मूलं न देंतस्स नावडा संबोधयित्वा नदीमुत्तरति नावायां नियमेन शुद्धयति ॥ अयउवयरणे णटे जावदिया अंगुलानि तावदिया। उबवासा कायव्वा वदंति घणअंगुला केई ॥६९॥ अय-उपकरणे नष्टे यावन्ति अंगुलानि तावन्तः । उपवासाः कर्तव्याः वदन्ति घनाङ्गुलानि केचित् ॥ अस्या अर्थः-लोहोपकरणे नष्टे सति यावन्ति अंगुलानि भवन्ति तावन्त उपवासाः । अपरे केचिदाचार्या घनचतुरस्राङ्गुलमानेनोपवासाः ॥ सेसुवयरणे णटे काउस्सग्गो जिणेहि णिद्दिट्रो। रूवादिधादणम्हि य यमेण दुप्परिणामकरणेण ॥७॥ शेषोपकरणे नष्टे कायोत्सर्गो जिनैः निर्दिष्टः । रूपादिघातने च यमेन दुष्परिणामकरणेन ॥ अस्या अर्थः-शेषोपकरणे नष्टे सति कायोत्सर्गः, उपकरणे भम्ने सति अपरे किंचित्कृतं तस्य दोष ज्ञात्वा कायोत्सर्ग । एकवारकपाटे आकर्षिते नियमेन शुद्धयति ।। चुलिका। जह सवगाणं भणियं सवगीणं तह य होइ मलहरणं । वज्जिय तियालजोयं दिणपाडमं छदमूलं च ॥ ७१ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003152
Book TitlePrayashchitta Sangraha
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy