SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ छेदशास्त्रम् । जाणंतस्स विसोही पूयाकरणह्मि इक्कबहुवारे । मासं मासिय बहुसो वधकरणे थूलपडिकमणं ॥ ६१ ॥ जानानस्य विशुद्धिः पूजाकरणे एकबहुवारे । मासं मासिकं बहुशः वधकरणे स्थूलप्रतिक्रमणं ॥ अस्या अर्थः-आगमु जाणवि पूजोपदेशं दीयमाने कल्याणं । अर्चन विधि बहुवारे आगमं ज्ञाते सति पंचकल्याणं । आत्मनः सन्निधाने स्थित्वा हिंसादिधर्मोप. देशनं करोति बृहदर्चनहिंसा मूलस्थानम् ॥ इति रिया जावकालिय समणे भुत्तो पि एइ युंजेइ । अण्णाहे उववासो मासिय पडि कमण जणणादे ॥६२॥ अज्ञाते उपवासः मासिकं प्रतिक्रमणं जनज्ञाते ॥ अस्या अर्थः-नयनव्यथया जाते उपवासु । अदृश्यमाने व्यथाऽसक्ते सति उपवासु । जनपदेन ज्ञाते भयस्थितिधावमानेन वा उपवासं । तदेव भुंजाने बहुवारायां प्रतिक्रमणपूर्वकं कल्याणम् ॥ वदसणा दु भट्टे संभोगी जो मुहादिसंठप्पे ? । अरुहादिअवण्णेण य पावइ उववास पडिकमणं ।। ६३ ॥ व्रतदर्शनात्तु भ्रष्टेन संभोगी यः मुखादि संस्थिते । ? अर्हदाद्यवर्णेन च प्राप्नोति उपवासं प्रतिक्रमणं ॥ अस्या अर्थः--व्रतदर्शनभ्रष्टपुरुषेण सह सांगत्यदोषेण आगमविरुद्धवचनं ब्रूते । आगमु धम्मु देउ निंदे (आगमधर्मदेवनिन्दायां) पंचपरमेष्ठिप्रतिकूलपुरुषाणां सह संगः धर्मेण दोषस्य प्रतिक्रमणपूर्वकमुपवासम् ॥ विज्जामंतेचोज्जं अहंगणिमित्तमूलचुण्णाणि । जो कुणइ मोख णियमा पावइ उववास पडिकमणं ॥ ६४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003152
Book TitlePrayashchitta Sangraha
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy