SearchBrowseAboutContactDonate
Page Preview
Page 577
Loading...
Download File
Download File
Page Text
________________ ३८८ आसपास के ग्रामों के अवशिष्ट लेख जननुत पद्मलदेविय— तत्पुत्र || नून - पतिव्रत दिनमलचतुरतेयिन्दं ।। ११ ।। विनुतनयकीर्त्ति मुनिपदवनरुहभृङ्ग विदग्धवनिताङ्ग । कनकाचलगुणतुङ्ग घन वैरिमदेभसिंहनी - नरसिहं ।। १२ ।। स्वस्ति श्री मूलसङ्घनिलयमूलस्तम्भरुं निरवद्यविद्यावष्टम्भरु देशियगण गजेन्द्रसान्द्रमदधारावभासरु । परसमयसमुत्पादितसन्त्रासरूं । पुस्तकगच्छस्वच्छ सर सीस राजविराजमानरु' । hrusकुन्दान्वयगगन दिवाकररु । गाम्भीर्य्यरत्नाकररु । तपस्श्रीरुन्द्ररुमप्प गुणभद्र सिद्धान्तदेवर शिष्यर् म्महामण्डला चार्य नयकीर्त्ति सिद्धान्तदेव रेन्तप्परेन्दडे || वृ || स्मरशस्त्राम्बुजदण्डचण्डमदवेतण्डं दयासिन्धु a बन्धुरभूभृद्भरनुद्ध मोहबहलाम्भोरा सिकुम्भोद्भव । घरेयातां नेगब्दं भयक्षयकर लोभारिशोभाहर स्थिरनी - श्री नयकीर्त्तिदेवमुनिपं सिद्धान्तचक्रेश्वरं ॥१३॥ तच्छिष्य ॥ उरगेन्द्रतीरनीराकर रजत गिरिश्री सितच्छत्रगङ्गादरहासैरावतेभस्फटिकवृषभशुभ्रा भ्रनीद्दारद्दारा मरराजश्वेतपङ्केरुहहलधरवाक्शङ्खहंसेन्दुकुन्दो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003151
Book TitleJain Shila Lekh Sangraha 01
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari & History
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy