SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ आसपास के ग्रामों के अवशिष्ट लेख ३८७ रिपुराजद्राजिसम्पत्सरसिरह शरत्कालसम्पूर्णचन्द्र रिपुभूपापारदीपप्रकरपटुतरोद्भूतभूरिप्रवात । रिपुराजन्यौघ...खलसौ......लोग्रप्रतापं रिपुपृथ्वीपाल जाल तुभितयमनिवं वीरबल्लालदेवं ॥६॥ स्वस्ति समधिगत पञ्चमहाशब्द महामण्डलेश्वर । द्वारावतीपुरवराधीश्वर । तुलुवबलजलदविलयानिल। दायाददुर्गदावामल। पाण्ड्यकुलकुलकुधरकुलिशदण्डं । गण्डभेरुण्डं । मण्डलिकबेपटेकार । चोलकटकसुरेकार । सङ्ग्रामभीम । कलिकालकाम। सकलवन्दिजनमनस्सन्तप्र्पण प्रवणतरवितरणविनादं । वासन्तिकादेवीलब्धवरप्रसादं। यादवकुलाम्बरधु मणि । मण्डलिकचूडामणि । कदनप्रचण्ड । मलपरोल गण्ड नामादि प्रशस्तिसहित । श्रीमत् त्रिभुवनमल्ल तल काडु-कांगु-नङ्गलिनालम्बवाडि-बनवसे-हानुङ्गलुगण्ड भुजबलवीरगङ्गप्रतापहोयसलबल्लालदेवरु दक्षिणमहीमण्डलमं दुष्टनिग्रह-शिष्टप्रतिपालनपूर्वकं सुखसङ्कथाविनोददि दोरसमुद्रहोल राज्यं गेय्युत्तिरे । तत्पितामहविष्णुभूपालपादपद्मोपजीवि ।। वृ॥ नुते लोकाम्बिके माते रूढजनकं श्रीयक्षराज यशो न्विते यी-पद्मलदेवि वल्लभे जगद्विख्यातपुण्याधिपं । सुतनी-श्री नरसिहदेवसचिवाधीश जिनाधीशनीप्सितदैवं तनगेन्दोडें विदितनो श्रीहुल्लदण्डाधिपं ॥ १० ॥ क ॥ जनकतनुजातेथिन्दं वनजोद्भववनितेयिन्दवग्गलवेनिपल । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003151
Book TitleJain Shila Lekh Sangraha 01
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari & History
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy