SearchBrowseAboutContactDonate
Page Preview
Page 561
Loading...
Download File
Download File
Page Text
________________ नगर में के अवशिष्ट लेख एकानविंशतियुतात्पञ्चशतसहस्रयुग्मकाद् णिते । श्रीवर्द्धमानजिनपतिमोक्षगताब्दे च सजाते ॥ २ ॥ एकन्यूनशतात्प्रिभवादिगताब्दकं च सङ्ग पिते । एवं प्रवर्त्तमाने नलनामाब्दे समायाते ॥ ३ ॥ मीने मासि सिते पक्षे पौर्णमास्यान्तिथौ पुनः । अवाक काशीतिविख्यातबेल्गुले नगरे वरे ।। ४ ।। भण्डारश्रीजैनगेहे श्रीविहारोत्सवाय च । अनन्तभवदावाग्नीशमनाय शिवाय च ॥ ५ ॥ श्रोचारुकीर्तिगुरुराउन्तेवासित्वमीयुषां । मनोरथसमृद्ध सन्मतिसागरवर्णिनां ॥ ६ ॥ शात्तनश्रेष्ठिना शुम्भत्कुम्भकोणमुपेयुषा । श्रीनेमिनाथबिम्बोऽयं स्थापितस्स प्रतिष्ठितः ।। ७ ।। ४५८ (४८३) पण्डित दौर्बलिशास्त्रि के घर शान्तिनाथ मूर्ति के पृष्ठभाग पर (नागरी अक्षरों में ) सं १५७६ व० शा० १४४१५० कर प्र० कु. सहित पौ० मासे श्रीउस ज्ञा० सोनीसीहा भार्या धर्माई नाम्ना पुत्र सो सिङ्घारीया श्रेयोह। वि...मासे० शु० ५० ६ सोमे श्री शीतलनाथ बिम्बं कारितं । प्र० श्री. वृ० त० पाप । श्रीविलसामुस्कृरिभिः । Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003151
Book TitleJain Shila Lekh Sangraha 01
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari & History
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy