SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ चन्द्रगिरि पर्वत के भवशिष्ट लेख १८६ ( ७५) कत्तले वस्ति के सन्मुख चट्टान पर । ( लगभग शक सं० ५७२) ममास्तूपान्व......स कले......गद्गुरुः । ख्यातो वृषभनन्दीति तपो-ज्ञानाब्धि-पारगः ॥ १ ॥ अन्तेवासी च तस्यासीदुपवास-परो गुरुः । विद्या-सलिल-निद्धत-शेमुषीको जितेन्द्रियः ।। २ ।। ...स...त तपो.........तपसैोग-प्रभावोऽस्य तु चन्द्योऽनाहित-कामनो निरुपमः ख्याया स...ना... दृष्टा ज्ञान-विलोचनेन महता स्वायुष्यमेव पुनः पू.........गृह गुरुरसौ यो...स्थित...वशः ॥ ३ ॥ ......कटवप्र-शैल शिखरे सन्यस्य शास्त्र क्रमात् । ध्यान.:....दा...मणि-मुखे प्रक्षिप्य कर्मेन्धनं । ......दिव्य-सुखं प्रशस्तक-धिया सम्प्राप्य सर्वेश्वरज्ञानं...न्तमिदं किमत्र तपसा सर्व सुख प्राप्यते ॥ ४ ॥ १६० (७७) (लगभग शक सं०६२२) सिद्धम्। श्री। गति:चेष्टा-विरह शुभाङ्गदे धनम्मारिटमान्विट्टवल यतिय पेल्द विधानदिन्दु तारदे कल्बप्पिना शैलदुल Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003151
Book TitleJain Shila Lekh Sangraha 01
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari & History
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy