SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ श्रवणबेलगोल नगर में के शिलालेख २८५ त्रिलोकप्रासाद-प्रकटित-सुधा-धाम-विशदं यशो यस्य श्रीमान् स जयति चिरं हुल्लप - विभुः ॥ ४३ ॥ अस्तु स्वस्ति चिराय हुल्ल भवते श्री जैन-चूड़ाम भव्य - व्यूह - सरोज - षण्ड-तरणे गाम्भीर्य्य-वारान्निधे । भास्वद्विश्व कला विधे जिन नुत-तोराब्धि-वृद्धीन्दवे स्वाद्यत्कीर्ति-सिताम्बुजेोदरलस द्वारासि वा बिन्दवे ||४४ || श्री गेम्मट पुरद तिप्पेङ्गदल्लि अडकेय हेरिङ २०० हम्बे व उप्पु हे गे बिसि १ हसुम्बे गोफल ५ मेलसु हेरिङ्गबल्ल १ सुम्बेगं मान १ मरिपन्नायदनि एलेय.... ...... रेग हाग १ मेलेले २०० गायदेरे इनितुमं तम्म सुदधि कारदन्दु चतुर्व्विशति- तीर्थ करपू. . प्रधान सoafधिकारि हिरिय भण्डारि हुल्लय्यङ्गलु हेगडे लक्कय्यङ्गलं हेगडे .... . होय्सल नारसिंह- देवनकय्य बेडि .... कोण्डु बिट्टरु || इप्पत्त- नाल्वर मनेदेर प तां नुडिदुदे सद्वाणि तन्न पेल्दन्ददे लाडदोड दे मार्गमेन्दडे नडेदु... शशियिन्दम्बरमब्जदि तिलि-गोलं नेत्रङ्ग लिन्दाननं पोसमावि बनमिन्द्रनिं त्रिदिवमासे... ... कीर्ति -देव-मुनि सिद्धान्त-चक्र देश-निदेसेगु श्री जिन धर्म मेन्दडे बलिक्कं वपिं बण्पिं ॥ ४५ ॥ .. तौ लव्या चमू-नायकः ॥ श्री हुल्ल त श्रोनय...... 44. रसवणेरुमेवमददादाच.. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003151
Book TitleJain Shila Lekh Sangraha 01
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari & History
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy