SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ २८४ श्रवण बेलगोल नगर में के शिलालेख अतःपरं ग्राम-सीमाभिधास्यते ।। तत्र पूर्वस्यां दिशि सवोरबेक्कन यडेय सीमे करडियरे अल्लिं तेङ्क हिरियोब्बेयिं पोगलु बिम्बिसेट्टियरेय कोडिय किम्बयलु ।। अल्लिं तेङ्क बरहालकेरेय अच्चुगट्ट मेरेयागि हिरियोब्बेय बसुरिय तेङ्कण केम्बरेय हुणिसे ।। दक्षिणस्यां दिशि बिलत्तिय सवणेर यडेय एरेय दिणेय हुणिसेय कोल हिरियाल । अल्लिं हडुवलु हिरियोब्बेय सेल्ल मोरडिय हडुवण बल्लेयकेरेय तेङ्कणकोडिय बलरिय बन॥ अल्लिन्दत्त तरिहलिय कलियमनकट्टद तायवल्ल जनवुरद हिरिय केरेय ताय्वल्ल सीमे ॥ पश्चिमायां दिशि जनवुरक्कं सवणेरिङ्ग सागरमरियादे जनवूर सवणेर केरेयेरिय नडुवण हिरियहुणिसे सीमे ।। उत्तरस्यां दिशि कक्किन कोहु अदर मडण बीरज्जन केरेयाकेरेयोलगे सत्रणेर बेडुगनहल्लिय नडुवे बसुरिय दोणे । . अल्लि मुडलालज्जन कुम्मरि अल्लि मूड चिल्लदरे सीमे ॥ सामान्योऽयं धर्म-सेतु पाणां काले काले पालनीयो भवद्भिः सर्वानेतान् भाविनार्थिवेन्द्रान भूयो भूयो याचते रामचन्द्रः ॥४०॥ स्वदत्ता परदत्तां वा यो हरेत वसुन्धरां । षष्टिं वर्ष-सहस्राणि विष्ठायां जायते कृमिः ॥ ४१ ॥ न विषं विषमित्याहु वस्त्र विषमुच्यते । विषमेकाकिन हन्ति देवस्व पुत्र-पौत्रकं ।। ४२ ॥ शरज्ज्योत्स्ना-लक्ष्मी-वपुषि बहलश्चन्दनरसो दिशाधोशस्त्रीणां स्फुरदुरुदुकूलैकवसनं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003151
Book TitleJain Shila Lekh Sangraha 01
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari & History
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy