SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ २८२ श्रवण बेल्गोल नगर में के शिलालेख स्वगौडेति नृसिंह-भूरि-नृपतेमध्ये सदस्सर्वदा दुर्वारस्सरति ध्वनिः परिजनानिर्घात- निर्घोष-जित ॥२७॥ अपि च ॥ शार्य नैष हरेः परत्र तरणेरन्यत्र तेजस्वितां दानित्वं करिण : परत्र रथिनामन्यत्र कीति रदात् । राज्य चन्द्रमसर्परत्र विषमास्त्रत्वं च पुष्पायुधा दन्यत्रान्य-जने मनाक च सहते श्रीनारसिंहानृपः ॥२८॥ अपि च ॥ स भुज-बल-बीर-गङ्ग-प्रताप-होयसलापर-नामा । पालयति चतुस्समय मादामम्बुनिधिरिवाति प्रीत्या ॥२॥ चागल-देवी-रमणो यादव-कुल-कमल-विमल-मातण्ड-श्रीः।। छित्वा दृप्त-विरोधि-श-गहनं दिगजैत्र-यात्रा-विधावारुह्योदय-भूधरं रविरिवादिं दीप-वत्ति श्रिया । नत्वा दक्षिण-कुक्कुटेश्वर-जिन-श्री-पाद-युग्मं निधि राज्यस्याभ्युदयाय कल्पितमिदं स्वम्यात्मभण्डारिणा ॥ ३० । सर्वाधिकारिणा कार्य-विधी योगन्धरायणादपि दक्षेण नीतिज्ञगुरुणा च गुरोरपि ॥ ३१ ॥ लोकाम्बिकातनूजेन जक्कि-राजस्य सूनुना। ज्यायसा लोक-रक्षक-लक्ष्मणामरयारपि ॥ ३२ ॥ मलधारि-स्वामि-पद-प्रथित-मुदा वाजि-श-गगनांशुमता। हिम-रुचिना गङ्ग-मही-निखिल-जिनागार-दान-तोयधि-विभवै ॥३३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003151
Book TitleJain Shila Lekh Sangraha 01
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari & History
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy