SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ २८० श्रवण बेलगोल नगर में के शिलालेख अपि च ।। कुन्तल-कदली-कान्ता पृथु-कुच-कुम्भा मदालसा भाति सदा। स्मर-समरसज्जविजयमतङ्गोद्भवचारु-मूतिरेचलदेवी। ॥१४॥ अपि च ॥ शचीव शक्रंजनकात्मजेव रामगिरीन्द्रस्य सुतेव शम्भु। पाव विष्णुं मदयत्यजस्रं सानङ्गलक्ष्मीरेरेयङ्ग भूपं ॥१५॥ कौसल्यया दशरथो भुवि रामचन्द्र श्रीदेवकीवनितया वसुदेवभूपः । कृष्णं शचीप्रमदयेव जयन्तमिन्द्रो विष्णु तया स नृपतिजनयांबभूव ॥१६॥ उदयति विष्णौ तस्मिन्ननेशदरिचक्र-कुल मिलाधिपचन्द्रे । अधिकतर-श्रियमभजत्कुवलय - कुलमश्वदमलधाम्भोधिः।। ॥१७॥ अपि च । निर्दलितकायतूरा भस्मीकृतकाङ्ग-रायरायपुरः । ___घट्टित घट्ट-कवाट: कम्पितकाञ्चीपुरस्सविष्णुनृपालः॥१८॥ अपि च ।। अतुल-निज-बल-पदाहति-धूलीकृततद्विराटनरपतिदुर्गः। ____ वनवासितवनवासो विष्णुनृपस्सरलितोरु-वल्लूरः ॥१८॥ अपि च ।। निज-सेना-पद-धूलीकईमित-मलप्रहारिणीवारिः । कलपाल-शोणिताम्बु-निशातीकृत-निजकरासिरवनिप विष्णुः॥२०॥ अपि च ।। नरसिंह-वर्म-भूभुज-सहस्रभुज-भूजपरशुरामोऽपि । चित्रं विष्णुनृपालश्शतकृत्वोऽप्याजिनिहित-शत्रु-क्षत्रः ॥२१॥ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003151
Book TitleJain Shila Lekh Sangraha 01
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari & History
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy