SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ श्रवण बेलगोल नगर में के शिलालेख २७६ वितरण-लता-वसन्तप्रेमदारतिवार्द्धि-तारकाकान्तः । साक्षात्समरकृतान्ता जयति चिरं भूप-मकुट-मणिररेयः॥ ॥८ ॥ अपि च ॥ शरदमृत-श्रुति-कोतिर्मनसिजमूर्ति विरोधिकुरुकपिकेतुः। कलि-काल जलधि-सेतु जयति चिरं क्षत्र-मौलि-मणिररेयङ्गः ।। ६॥ अपि च ।। जयलक्ष्मीकृत सङ्गः कृत-रिपु-भङ्गः प्रणूत-गुण-तुङ्गः। भूरि-प्रताप-रङ्गो जयति चिरनृप-किरीट-मणिरेरेयङ्गः॥१०॥ अपि च ॥ लक्ष्मीप्रेमनिधिव्विदग्ध-जनता चातुर्य चर्चा-विधि रिश्री-नलिनी-विकास-मिहिरो गाम्भीर्य-रत्नाकरः । कीति-श्री-लतिका-बसन्त-समयस्लौन्दर्यलक्ष्मीमय स्सश्रीमानेरेयङ्ग-जुङ्गनृपतिः कैः कैर्न संवय॑ते ।। ११ ॥ अपि च ॥ कश्शनोत्यरेयङ्गमण्डलपतेहोर्विक्रमकोडनं स्तोतुं मालव-गण्डलेश्वरपुरी धारामधाक्षीत् क्षणात् । दो:कण्डूल-कराल चाल कटक द्राक कान्दिशीकं व्यधान निर्धामाकृतचक्रगोट्टमकरोद् भङ्ग कलिङ्गस्य च ॥१२॥ कान्ता तस्य लतान्तवाणललना लावण्यपुण्यादयः सौभाग्यस्य च विश्वविस्मयकृतात्रोधरित्री-भृतः । पुत्रीवद्विलसत्कलासु सकलास्वम्भोजयोनेवधूरासीदेचल-नामपुण्यवनिता राज्ञी यशश्श्रीसखी ॥ १३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003151
Book TitleJain Shila Lekh Sangraha 01
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari & History
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy