SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ २२० विन्ध्यगिरि पर्वत पर के शिलालेख सदाश्रयः श्रीजिन-धर्मसेवा ततो विना मा च परः कृती क: ।। ६६ ।। इत्थं विभाव्य सकलं भुवन-स्वरूपं योगी विनश्वरमिति प्रशमं दधानः । अर्द्धावमीलितहगस्खलितान्तरङ्गः पश्यन् स्वरूपमिति सोऽवहितः समाधै। ।। ७० ॥ हृदय-कमल-मध्ये सैद्धमाधाय रूपं प्रसरदमृतकल्पमूलमन्त्रैः प्रसिञ्चन् । मुनि-परिषदुदीन-स्तात्र-घोषैस्सहैव श्रु तमुनिरयमङ्ग स्वं विहाय प्रशान्तः ।। ७१ ।। अगमदमृतकल्पं कल्पमल्पीकृतैना विगलितपरिमोहस्तत्र भोगाङ्गकेषु ।। विनमदमर-कान्तानन्द-बाष्पाम्बु-धारा पतन-हृत-रजोऽन्तर्दाम-सोपानरम्य ।। ७२ ।। यता याते तस्मिन् जगद जनि शून्य जनिभृतां मना-मोह-ध्वान्तगत-बलमपूर्यप्रतिहत । व्यदीप्युद्यच्छोको नयन-जल-मुष्ण विरचयन् वियोगः किं कुर्य्यादिह न महतां दुस्सहतरः ॥ ७३ ।। पादा यस्य महामुनेरपि न कैर्भूभृच्छिरोभिता वृत्तं सन्न विदांवरस्य हृदय जग्राह कस्यामलं । सोऽय श्रीमुनि-भानुमान विधि-वशादस्त प्रयाता महान् __ यूय तद्विधिमेव हन्त तपसा हन्तु यतध्वं बुधाः ॥७४।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003151
Book TitleJain Shila Lekh Sangraha 01
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari & History
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy