SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ विन्ध्यगिरि पर्वत पर के शिलालेख प्रतोऽस्य मुनयः परं विगमनाय बद्धाशया यतन्त इह सन्ततं कठिन-काय तापादिभिः ॥ ६४ ॥ अयं विषयसञ्चयो विषमशेषदोषास्पदं स्पृशज्जनिजुषामहो बहुभवेषु सम्मोहकृत् । अतः खलु विवेकिनस्तमपहाय सर्व्वं सहा विशन्ति पदमक्षय विविध - कर्म्म हान्युत्थितं ॥ ६५ ॥ ( चतुर्थ मुख ) उद्दीप्त-दुःख - शिखि सङ्गतिमङ्गयष्टिं तीव्राजवञ्जव-तपातप-ताप-तप्तां । स्रक चन्दनादि विषयामिष-तैल-सिक्तां को वावलम्ब्य भुवि सञ्चरति प्रबुद्धः ॥ ६६ ॥ स्रष्टुः स्त्रीणामेनसां सृष्टितः किं गात्रस्याधोभूमिसृष्ट्वा च किं स्यात् । पुत्रादीनां शत्रु कार्य किमर्त्य सृष्टेरित्थं व्यर्थता धातुरासीत् ॥ ६७ ॥ इदं हि बाल्य बहु - दुःख - बीजमिय' वयश्रीर्धन - राग-दाहा । स वृद्धभावोऽमर्षास्त्रशाला दर्शयमङ्गस्य विपत्फला हि ॥ ६८ ॥ २१-६ लब्धं मया प्राकूतन जन्म पुण्यात् सुजन्म सद्गात्रमपूर्व्वबुद्धि: । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003151
Book TitleJain Shila Lekh Sangraha 01
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari & History
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy