SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ २१६ विन्ध्यगिरि पर्वत पर के शिलालेख (तृतीयमुख) मदन्वयादेष समागतोय गणो गुणानां पदमस्य रक्षा त्वयाङ्ग मस्क्रियतामितीष्टं समर्पयामास गणी गणं स्व ॥ ४६॥ गुरुविरहसमुद्यदु :खदूनं तदीय मुखमगुरुवचाभिस्स प्रसन्नोचकार । सपदि विमलिताब्द-श्लिष्ट-प्रांसु-प्रतानं किमधिवसति योषिन्मन्दफूत्कारवातैः ॥ ४७ ॥ कृतिततिहितवृत्तस्सत्वगुप्तिप्रवृत्तो जितकुमतविशेषश शोषिताशेषदोषः । जितरतिपति-सत्वस्तत्त्व-विद्या प्रभुत्व स्सुकृतफल-विधेयं सोऽ गद्दिव्यभूयं ।। ४८ ।। गतेऽत्र तत्सरिपदाश्रयोऽयं __ मुनीश्वरस्सङ्घमवर्द्धयत्तराम् । गुणैश्च शास्त्रैश्चरितैरनिन्दितैः प्रचिन्तयन्तद्गुरुपादपङ्कजम् ।। ४६ ।। प्रकृत्य कृत्य कृतसङ्घरक्षो विहाय चाकृत्यमनल्पबुद्धिः । प्रवर्द्धयन् धर्ममनिन्दितं तद्गुरूपदेशान् सफलीचकार ।।५०॥ अखण्डयदयं मुनिबिमलवाग्भिरत्युद्धतान् अमन्द-मद-सञ्चरत्कुमत-वादिकोलाहलान् । भ्रमन्नमरभूमिभृद् भ्रमितवारिधिप्रोच्चलत् तरङ्ग-ततिविभ्रम-ग्रहण-चातुरीभिर्भुवि ।। ५१ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003151
Book TitleJain Shila Lekh Sangraha 01
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari & History
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy